________________
॥३३॥
जे एगं जाणइ से सव्वं जाणह, जे सवं जाणइ से एगं जाणइ ।। सू० १२२ ॥ 'यः' कश्चिदविशेषितः 'एक' परमाण्वादि द्रव्यं पश्चातपुरस्कृतपर्यायं स्वपरपर्यायं वा 'जानाति' परिच्छिनत्ति स सर्व स्वपरपर्यायं जानाति, अतीतानागतपर्यायिद्रव्यपरिज्ञानस्य समस्तवस्तुपरिच्छेदाविनाभाविवाद, इदमेव हेतुहेतुमद्भावेन लगयितुमाह-जे सव्व' मित्यादि, या सर्व संसारोदरविवरवत्तिं वस्तु जानाति स एकं घटादि वस्तु जानाति, तस्यवातीतानागतपर्यायमेदेस्तत्तत्स्वभावापच्याऽनाद्यनन्तकालतया समस्तवम्तस्वभावगमनादिति, तदुक्तम्-'एगदवियस्स जे अत्थपज्जषा वयणपज्जवा वावि । तीयाणागयभूया तावडयं तं हवह बव्वं ॥१।' तदेवं सर्वज्ञस्तीर्थकृत, सर्वज्ञश्च सम्भविनमेव सर्वसत्त्वोपकारिणमुपदेशं ददातीति दर्शयति
सव्वओ पमत्तस्स भयं, सब्वओ अप्पमत्तस्स नत्थि भयं, जे एग नामे से बहुँ नामे, जे बहु'नामे से एग नामे, दुक्ख लोगस्स जाणित्ता वंता लोगस्स सजोग जति धीरा
महाजाणं, परेण परं जंति, नावखंति जीवियं ॥ सू० १२३ ॥ सर्वतः--सर्वप्रकारेण द्रव्यादिना यद्भयकारि कम्मोंपादीयते ततः 'प्रमत्तस्य' मद्यादिप्रमादवतो 'भयं' भीति, तद्यथा-प्रमत्तो हि कम्मोपचिनोति द्रव्यतः सवरात्मप्रदेशः क्षेत्रतः पडदिगव्यवस्थितं कालतोऽनुसमयं भावतो हिंसादिभिः, यदिवा 'सर्वत्र' सर्वतो मयमिहामत्र च, एतद्विपरीतस्य च नास्ति भयमिति, आह च 'सव्वओ' इत्यादि, 'सर्वतः'
१ एकद्रव्यस्य येऽर्थपयवा बचनपर्यवा वाऽपि । तीतानागत भूता(वर्तमाना) तावत्तद् भवति द्रव्यम् ॥ १॥
॥३३
॥