________________
अध्ययनं १
उद्देशकः
तदुक्तम्-"'तित्थयरो चउणाणी सुरमहिओ सिझियव्वाधुवंमि । अणिमूहियबलविरिओ सव्वत्थाश्रीआचा
मेसु उज्जमइ ॥ १॥ किं पुण अवसेसेहिं दुक्खक्खयकारणा सुविहिएहिं । होइ न उज्जमियव्वं सपच्च राङ्गवृत्तिः वायंमि माणस्से ॥२॥"॥ साम्प्रतमुद्देशार्थाधिकारः शस्त्रपरिज्ञाया अयम् - (शीलाङ्का.
जीवो छक्कायपरुवणा य तेसिं वहे य बंधोत्ति । विरईए अहिगारो सत्थपरिणाए णायव्वो ॥३५॥ ॥२०॥ar तत्र प्रथमोद्देशके सामान्थेन जीवास्तित्वं प्रतिपाद्य, शेषेषु तु षट्सु विशेषेणं पृथिवीकायाद्यस्तित्वमिति, सर्वेषां चाव
साने बन्धविरतिप्रतिपादनमिति, एतच्चान्ते उपात्तत्वात्प्रत्येकमुद्देशार्थेषु योजनीयं, प्रथमोद्देशके जीवस्तद्वधे बन्धो विरतिश्चेत्येवमिति ॥ तत्र शस्त्रपरिक्षेति द्विपदं नाम, शस्त्रस्य निक्षेपमाह
दव्वं सत्थग्गिविसन्नेहंबिलखारलोणमाईयं । भावो य दुप्पउत्तो वाया काओ अविरई य॥३६॥
शस्त्रस्य निक्षेपो नामादिश्चतुर्दा, व्यतिरिक्तं द्रव्यशस्त्रं खड्गाद्यग्निविषस्नेहाम्लक्षारलवणादिकं, भावशास्त्रं तु दुष्प्रयुक्तो भाव:--अन्तःकरणं तथा वाकायावविरतिश्चेति, जीवोपघातकारित्वादितिभावः । परिज्ञापि चतुर्द्धत्याह४ दवं जाणण पच्चक्खाणे दविए सरीरं उवगरणे । भावपरिण्णा जाणण पच्चक्खाणं च भावेणं ॥३७॥
१ तीर्थकरश्चतु नी सुरमहितः ध्रुवं सेधितव्ये । अनिगृहितबलवीर्यः सर्वस्थाम्नोद्यच्छति ।। १।। किं पुनरवशेषैर्दुःखक्षयकारणान्सुविहितः । मति नोधन्तव्यं सप्रत्यपाये मानुष्ये ॥२॥