________________
॥ अथ द्वितीयाध्ययने चतुर्थोद्देशकः ॥ । २४७॥
तओ से एगया रोगसमुप्पाया समुप्पज्जति, जेहिं वा सद्धिं संवसइ तेवणं एगया नियया पुचि परिवयंति, सो वा ते नियगे पच्छा परिवइज्जा, नालं ते तव ताणाए वा सरणाए वा, तुमंपि तेसिं नालं ताणाए वा सरणाए था, 'जाणितु दुक्खं पत्तेयं
सायं, मोगा मे व अणुसोयन्ति इहमेगेसिं माणवाणं ॥ सू०८२॥ उक्तस्तृतीयोदेशकः, साम्प्रतं चतुर्थस्य व्याख्या प्रस्तूयते-मोगेष्वनभिषक्तेन भाव्यं. यतो भोगिनामपाया दयन्ते (इति) प्रागुक्तं, ते चामी-'तओ से एगया' इत्यादि, अनन्तरसूत्रसम्बन्धः 'दुक्खी दुक्खाणमेव आवर्ट अणु
परियई' ति, तानि चामूनि दुःखानि 'तओ से' इत्यादि, परम्परसूत्रसम्बन्धस्तु षाले पुण निहे कामसमणपणे', Ka तेच कामा दुःखात्मका एव, तत्र चासक्तस्य धातुक्षयभगन्दरादयो रोगाः समुत्पद्यन्ते इत्यतोऽपदिश्यते–'तत' इति
कामानुषङ्गात् कम्मोपचयस्ततोऽपि पश्चत्वं तस्मादपि नरकमवो नरकाभिषेककललार्बु दपेशीव्यूहगर्भप्रसवादिर्जातस्य च रोगाः प्रादुःष्यन्ति, 'से' तस्य कामानुषक्तमनसः 'एकदे'त्यसातावेदनीयविपाकोदये 'गेगसमुत्पादा' इति रोगाणांशिरोऽर्तिशूलादीनां समुत्पादा:-प्रादुर्भावाः 'समुत्पद्यन्ते' प्रादुर्भवन्ति, तस्यां च रोगावस्थायां किंभूतो भवत्यसावित्यत
आई-जेहिं इत्यादि, यैर्वा 'साद्धमसौ संवसति, त एवैकदा निजाः पूर्व परिवदन्ति, स वा ताधिजान् पश्चात्परिवदेत, ka नालं 'ते' तव त्राणाय वा शरणाय वा, त्वमपि तेषां नालं त्राणाय वा शरणाय वा, इति ज्ञात्वा दुःखं प्रत्येकं सातं च
| २४७०