________________
.२१७॥
माना बध्नाति, तद्यथा-देवगत्यानुपूर्वीद्वयपञ्चेन्द्रियजातिवैक्रियशरीराङ्गोपाङ्गद्वयसमचतुरस्रसंस्थानपराघातोच्छ्वासप्रशस्तविहायोगतिप्रशस्तत्रसादिदशकसातावेदनीयोच्चैर्गोत्ररूपा इति, देवनारकास्तु मनुष्यगत्यानुपूर्वीद्वयौदारिकद्वयप्रथमसंहननसहितानि शुभानि बध्नन्ति, तमतमानारकास्तु तिर्यग्गत्यानुपूर्वीद्वयनीचैर्गोत्रसहितानीति, तदध्यवमायोपपन्नः सनायुष्कमवध्नन् यथाप्रवृत्तेन करणेन ग्रन्थिमामाद्यापूर्वकरणेन भिवा मिथ्यात्वस्यान्तरकरणं विधायानिवृत्तिकरणेन सम्यक्त्वमवाप्नोति, तत ऊवं क्रमेण क्षीयमाणे कर्मणि प्रवर्द्धमानेषु कण्डकेषु देशविरत्यादेवसर इति । नोकर्म भावक्षणस्त्वालस्यमोहावर्णवादम्तम्भाद्यभावे सम्यक्त्वाद्यवाप्त्यवसर इति, आलस्यादिभिस्तूपहतो लब्ध्वाऽपि संसारलङ्घनक्षम मनुष्यभवं बोध्यादिकं नाप्नोतीति, उक्तं च-'आलस्समोहऽवन्ना थंभा कोहा पमाय किविणत्ता । भयसोगा अन्नाणा विक्खेव कुऊहला रमणा ॥१॥ एएहिं कारण हिं लण सुदुल्लहपि माणस्सं । न लहइ सुई हिअरिं संसारुत्तारणिं जीवो ॥२॥" तदेवं चतुर्विधोऽपि क्षण उक्तः, तद्यथा-द्रव्यक्षणो जङ्गमत्वादिविशिष्टं मनुष्यजन्म क्षेत्रक्षण आर्यक्षेत्रं कालक्षणो धर्माचरणकालो भावक्षणः क्षयोपशमादिरूपः । इत्येवंभूतमवसरमबाप्यात्मार्थ समनुवासयेदित्युत्तरेण सम्बन्धः । किंच
जाव सोयपरिणाणो अपरिहोणा, नेत्तपरिणाणा अपरिहीणा, घाणपरिणाणा अपरि१ आलस्य मोहोऽवर्ण: स्तम्भः क्रोधः प्रमादः कृपणता। भयशोकौ अज्ञानं विक्षेपः कौतूहलं रमणम ॥१॥ एतः कारणलब्ध्वा सुदुर्लभमपि मानुष्यं । न लमते श्रुति हितकरी संसारोत्तारिणी जीवः ॥२॥
॥२१७॥