________________
लोकवि..२
श्रीआचाराजवृत्तिः चोलाङ्का.)
। २०२॥
खलुखधारणे, आयुरिति भवस्थितिहेतवः कर्मापुद्गलाः 'इहे ति संसारे मनुष्यभवे वा 'एकेषां' केषाञ्चिदेव 'मानवाना' मनुजानामिति पदार्थः, वाक्यार्थस्तु-दह अस्मिन् संसारे केषाश्चिन्मनुजानां चुलकभवोपलक्षितान्तमुहर्त्तमात्रमल्एंस्तोकमायुर्भवति, चशब्दादुत्तरोत्तरसमयादिवृद्धया पन्योपमत्रयावसानेऽप्यायुषि खलुशब्दस्यावधारणार्थत्वात्संयमजीवितमन्पमेवेति, तथाहि-अन्तमुहूर्तादारभ्य देशोनपूर्वकोटिं यावत्संयमायुष्क, तच्चान्पमेवेति, अथवा त्रिपन्योपमस्थितिकमप्यायुरन्पमेव, यतस्तदप्यन्तमुहर्तमपहाय सर्वमपवर्त्तते, उक्तं च-"अडा जोगुकोसे बंधित्ता भोगभूमिएसु लहुँ । सव्वप्पजीवियं वजइत्तु उव्वहिया दोण्हं॥१॥" अस्या अयमर्थ:-उत्कृष्टे योगे-बन्धाध्यवसायस्थाने आयुषो यो बन्धकालोऽद्धा उत्कृष्ट एव तं बवा, क?–भोगभूमिकेषु' देवकुर्बादिजेषु, तस्य क्षिप्रमेव सर्वान्पमायु. वजयित्वा 'द्वयोः' तिर्यग्मनुष्ययोरपवृत्तिका-अपवर्त्तनं भवति, एतच्चापर्याप्तकान्तमुहर्त्तान्तद्रष्टव्यं, तत ऊर्ध्वमनपवर्तनमेवेति । सामान्येन चाऽऽयुः सोपक्रमायुषां सोपक्रमं निरुपक्रमायुषां निरुपक्रम, यदा घसुमान् स्वायुषत्रिभागे त्रिभागत्रिमागे वा जघन्यत एकेन द्वाभ्यां वोत्कृष्टतः सप्तभिरष्टभिर्वा वरन्तमुहुर्तप्रमाणेन कालेनात्मप्रदेशरचनानाडिकान्तर्वर्जिन आयुष्ककर्मवर्गणापुद्गलान् प्रयत्नविशेषेण विधत्तं तदा निरुपक्रमायुर्भवतीति, अन्यदा तु सोपक्रमायुष्क | इति, उपक्रमश्चोपक्रमणकारणैर्भवति, तानि चामृनि-“दंडकससत्थरज्जू अग्गी उदगपडणं विसं वाला।
दरः कशा शस्त्रं रज्जुरग्निरूदकं पतनं विषं व्यालाः। शीतमुष्णमरतिर्भय क्षत्पिपासा च व्याधिश्च ॥१॥मूत्रपुरीषनिरोधः जीर्णेऽजीर्णे च भोजने बहुशः। घर्षणं घोलनं पीडनमायुष उपक्रमा एते ॥२॥
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀