________________
लोकवि. अ.२
श्रीआचाराङ्गवृत्तिः (शीलाङ्का.)
इति गाथाशकलेन दर्शयति
.. अट्ठविहेण उ कम्मेण एत्थ होई अहीगारो ॥ १८४ ।। गाथाई कण्ठ्यमिति गाथाद्वयपरमार्थः ॥ तदेवं सूत्रानुगमेन सूत्रे समुच्चारिते निक्षेपनियुक्त्यनुगमेन प्रतिपदं निक्षिप्ते नामादिनिक्षेपे च व्याख्याते सत्युत्तरकालं सूत्रं विवियते
॥ द्वितीये लोकविजयाध्ययने प्रथमोद्देशकः ॥
उद्देशकः १
॥१४॥
जे गुणे से मूलहाणे, जे मूलट्ठाणे से गुणे । इति से गुणट्ठी महया परियावेणं पुणो व पुणो रसे पमत्ते-माया मे, पिया मे, भाया मे, भगिणी मे, भज्जा मे, पुत्ता मे, धूआ मे, पहुसा मे, सहिसयणसंगंथसंथुआ मे, विवित्तवगरणपरिवणभोयणच्छायणं मे । इत्थं गड्डिए लोए अहो य राओ य परितप्पमाणे कालाकालसमुहाई संजगही अट्ठालोभी आलुपे सहसकारे विणिविट्ठचित्ते, एत्थ सत्थे पुणो पुणो, अप्पं च खलु आउयं इहमेगेसिं वाण वाणं तंजहा-॥ सूत्रं ६२॥ .
१९४॥