________________
अध्ययन
श्रीआचाराङ्गवृत्तिः (शीलाका.)
॥१५२॥
इह संतिगया दविया णावकरखंति जोविउ ॥ सू०५७॥ 'इह' एतस्मिन् दयैकरसे जिनप्रवचने शमनं शान्तिः-उपशमः प्रशमसंवेगनिर्वेदानुकम्पास्तिक्याभिव्यक्तिलक्षणसम्यग-1 दर्शनज्ञानचरणकलापः शान्तिरुच्यते, निराबाधमोक्षाख्यशान्तिप्राप्तिकारणत्वात, तामेवंविधा शान्ति गताः-प्राप्ताःउद्देशकः ७ शान्तिगताः, शान्तौ वा स्थिताः शान्तिगताः, द्रविका नाम रागद्वेषविनिमुकार, द्रवः-संयमः सप्तदशविधः कर्मकाठिन्यद्रवणकारित्वाद्-विलयहेतुत्वात् स येषां विद्यते ते द्रविकाः, नावकाङ्क्षन्ति-न वाञ्छन्ति नाभिलषन्तीत्यर्थः, किं | नावकाक्षन्ति ?-'जीवितु' प्राणान् धारयितु, केनोपायेन जीवितु नाभिकाक्षन्ति ?, वायुजीवोपमर्दनेनेत्यर्थः, शेषपृथिव्यादिजीवकायसरक्षणं तु पूर्वोक्नमेव, समुदायार्थस्त्वयम्-इहैव जैने प्रवचने यः संयमस्तद्वयवस्थिता एवोन्मूलितातितुङ्गरागद्वपद्रमाः परभृतोपमर्दनिष्पन्नसुखजीविकानिरभिलाषाः साधवो. नान्यत्र, एवंविधक्रियावरोधाभावादिति ॥ एवं व्यवस्थिते सति
लजमाणे पुढो पास अणगारा मोत्ति एगे पवयमाणा जमिणं विरूवरूवेहिं सत्थेहिं वाउकम्मसमारंभेणं वाउसत्यं समाएभमाणे अण्णे अणेगरूवे पाणे विहिंसति । तत्थ खलु भगवया परिण्णा पवेइया। इमस्स चेव जीवियस्स परिवंदणमाणणपूयणाए जाईमरणमोयणाए दुक्खपबिघायहेउ' से सयमेव वाउसत्थं समारंभति, अण्णेहिं वा
॥१५२॥ वाउसत्थं समारंभावेह, अण्णे वाउसत्यं समारंभंते समणुजाणति, तं से अहियाए,