SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ अध्ययन श्रीआचाराङ्गवृत्तिः (शीलाका.) ॥१५२॥ इह संतिगया दविया णावकरखंति जोविउ ॥ सू०५७॥ 'इह' एतस्मिन् दयैकरसे जिनप्रवचने शमनं शान्तिः-उपशमः प्रशमसंवेगनिर्वेदानुकम्पास्तिक्याभिव्यक्तिलक्षणसम्यग-1 दर्शनज्ञानचरणकलापः शान्तिरुच्यते, निराबाधमोक्षाख्यशान्तिप्राप्तिकारणत्वात, तामेवंविधा शान्ति गताः-प्राप्ताःउद्देशकः ७ शान्तिगताः, शान्तौ वा स्थिताः शान्तिगताः, द्रविका नाम रागद्वेषविनिमुकार, द्रवः-संयमः सप्तदशविधः कर्मकाठिन्यद्रवणकारित्वाद्-विलयहेतुत्वात् स येषां विद्यते ते द्रविकाः, नावकाङ्क्षन्ति-न वाञ्छन्ति नाभिलषन्तीत्यर्थः, किं | नावकाक्षन्ति ?-'जीवितु' प्राणान् धारयितु, केनोपायेन जीवितु नाभिकाक्षन्ति ?, वायुजीवोपमर्दनेनेत्यर्थः, शेषपृथिव्यादिजीवकायसरक्षणं तु पूर्वोक्नमेव, समुदायार्थस्त्वयम्-इहैव जैने प्रवचने यः संयमस्तद्वयवस्थिता एवोन्मूलितातितुङ्गरागद्वपद्रमाः परभृतोपमर्दनिष्पन्नसुखजीविकानिरभिलाषाः साधवो. नान्यत्र, एवंविधक्रियावरोधाभावादिति ॥ एवं व्यवस्थिते सति लजमाणे पुढो पास अणगारा मोत्ति एगे पवयमाणा जमिणं विरूवरूवेहिं सत्थेहिं वाउकम्मसमारंभेणं वाउसत्यं समाएभमाणे अण्णे अणेगरूवे पाणे विहिंसति । तत्थ खलु भगवया परिण्णा पवेइया। इमस्स चेव जीवियस्स परिवंदणमाणणपूयणाए जाईमरणमोयणाए दुक्खपबिघायहेउ' से सयमेव वाउसत्थं समारंभति, अण्णेहिं वा ॥१५२॥ वाउसत्थं समारंभावेह, अण्णे वाउसत्यं समारंभंते समणुजाणति, तं से अहियाए,
SR No.600273
Book TitleAcharanga Sutra Satikam Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages472
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy