SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गवृत्तिः (शीलाङ्का. १४६ ॥ यथा देवस्य शरीरं चन्नुषाऽनुपलभ्य मानमपि विद्यते चेतनावच्चाध्यवसीयते, देवाः स्वशक्तिप्रभावात्तथाभूतं रूपं अध्ययनं १ कुर्वन्ति यच्चक्षुषा नोपलभ्यते, न चैतद्वक्तु शक्यते-नास्त्यचेतनं चेति, तद्वद्वायुरपि चक्षुषो विषयो न भवति, अस्ति च चित्तवाश्चेति, यथा वाऽन्त नमजनविद्यामन्त्रैर्भवति मनुष्याणां, न च नास्तित्वमचेतनत्वं चेति, एतदुपमानो(नेन) उद्देशकः ७ वायावपि भवति 'आदेशो' व्यपदेशोऽसत्यपि रूप इति, अत्र वासच्छब्दो नाभाववचनं, किं त्वसद्रूपं वायोरिति चक्षुर्गाव तद्रूपं न भवति, सूक्ष्मपरिणामात्, परमाणुरिव, रूपरसस्पशात्मकश्च वायुरिष्यते, र यथाऽन्येषां वायुः स्पर्शवानेवेति, प्रयोगार्थश्च गाथया प्रदर्शितः, प्रयोगश्चायं-चेतनावान् वायुः, अपरप्रेरिततिर्यगनियमितगतिमन्चात , गवाश्वादिवत , तिर्यगेव गमननियमाभावात् अनियमितविशेषणोपादानाच्च परमाणुनाऽनेकान्तिकासंभवः, तस्य नियमितगतिमत्त्वात् , जीवपुद्गलयोः 'अनुश्रेणिगति' (तत्त्वा० अ० २ ० २७) रिति वचनात् , एवमेष वायु:-घनशुद्धवातादिभेदोऽशस्त्रोपहतश्चेतनावानवगन्तव्य इति ।। परिमाणद्वारमाहजेवायरपजत्ता पयरस्सअसंखभागमित्ताते । सेसा तिन्निवि रासीवीसुलोगा असंखिजा ॥१६८॥ दारं॥ ये बादरपर्याप्तका वायवस्ते संवर्तितलोकप्रतरांसङ्घय यभागवर्तिप्रदेशराशिपरिमाणाः, शेषास्त्रयोऽपि राशयो विष्वक्पृथगसङ्खये यलोकाकाशप्रदेशपरिमाणा भवन्ति, विशेषश्चायमत्रावगन्तव्यः-चादगपकायपर्याप्तकेभ्यो बादरवायुपर्याप्तका असङ्ख्य यगुणाः बादराप्कायापर्याप्तकेभ्यो बादरवायुकायापर्याप्तका असङ्ख्य यगुणाः सूक्ष्मापकायापर्याप्तकेभ्यः सूक्ष्म Ra४६ वाय्वपर्याप्तका विशेषाधिकाः सूक्ष्मापकायपर्याप्तकेभ्यः सूक्ष्मवायुपर्याप्तका विशेषाधिकाः॥ उपभोगद्वारमाह
SR No.600273
Book TitleAcharanga Sutra Satikam Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages472
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy