________________
श्रीआचाराङ्गवृत्तिः (शीलाङ्का. १४६ ॥
यथा देवस्य शरीरं चन्नुषाऽनुपलभ्य मानमपि विद्यते चेतनावच्चाध्यवसीयते, देवाः स्वशक्तिप्रभावात्तथाभूतं रूपं
अध्ययनं १ कुर्वन्ति यच्चक्षुषा नोपलभ्यते, न चैतद्वक्तु शक्यते-नास्त्यचेतनं चेति, तद्वद्वायुरपि चक्षुषो विषयो न भवति, अस्ति च चित्तवाश्चेति, यथा वाऽन्त नमजनविद्यामन्त्रैर्भवति मनुष्याणां, न च नास्तित्वमचेतनत्वं चेति, एतदुपमानो(नेन) उद्देशकः ७ वायावपि भवति 'आदेशो' व्यपदेशोऽसत्यपि रूप इति, अत्र वासच्छब्दो नाभाववचनं, किं त्वसद्रूपं वायोरिति चक्षुर्गाव तद्रूपं न भवति, सूक्ष्मपरिणामात्, परमाणुरिव, रूपरसस्पशात्मकश्च वायुरिष्यते, र यथाऽन्येषां वायुः स्पर्शवानेवेति, प्रयोगार्थश्च गाथया प्रदर्शितः, प्रयोगश्चायं-चेतनावान् वायुः, अपरप्रेरिततिर्यगनियमितगतिमन्चात , गवाश्वादिवत , तिर्यगेव गमननियमाभावात् अनियमितविशेषणोपादानाच्च परमाणुनाऽनेकान्तिकासंभवः, तस्य नियमितगतिमत्त्वात् , जीवपुद्गलयोः 'अनुश्रेणिगति' (तत्त्वा० अ० २ ० २७) रिति वचनात् , एवमेष वायु:-घनशुद्धवातादिभेदोऽशस्त्रोपहतश्चेतनावानवगन्तव्य इति ।। परिमाणद्वारमाहजेवायरपजत्ता पयरस्सअसंखभागमित्ताते । सेसा तिन्निवि रासीवीसुलोगा असंखिजा ॥१६८॥ दारं॥
ये बादरपर्याप्तका वायवस्ते संवर्तितलोकप्रतरांसङ्घय यभागवर्तिप्रदेशराशिपरिमाणाः, शेषास्त्रयोऽपि राशयो विष्वक्पृथगसङ्खये यलोकाकाशप्रदेशपरिमाणा भवन्ति, विशेषश्चायमत्रावगन्तव्यः-चादगपकायपर्याप्तकेभ्यो बादरवायुपर्याप्तका असङ्ख्य यगुणाः बादराप्कायापर्याप्तकेभ्यो बादरवायुकायापर्याप्तका असङ्ख्य यगुणाः सूक्ष्मापकायापर्याप्तकेभ्यः सूक्ष्म
Ra४६ वाय्वपर्याप्तका विशेषाधिकाः सूक्ष्मापकायपर्याप्तकेभ्यः सूक्ष्मवायुपर्याप्तका विशेषाधिकाः॥ उपभोगद्वारमाह