SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ अध्ययन श्रीआचाराङ्गवृत्तिः (शीलाका.) ॥२॥ हेयोपादेय-पदार्थपरिज्ञाने यत्नो विधेयः, सच न विशिष्टविवेकमृते, विशिष्टविवेकश्च न प्राप्ताऽशेषातिशय-कलापाप्तोपदेशमन्तरेण, आप्तश्च रागद्वेषमोहादीनां दोषाणामात्यन्तिकप्रक्षयात, स चार्हन एव, अतः प्रारभ्यतेऽहद्वचनानुयोगः, स च चतुर्धा, तद्यथा-धर्मकथानुयोगो गणितानुयोगो द्रव्यानुयोगश्चरणकरणानुयोगश्चेति, तत्र धर्मकथानुयोग उत्तगध्ययनादिकः, गणितानुयोगः सूर्यप्रज्ञप्त्यादिकः, द्रव्यानुयोगः पूर्वाणि सम्मत्याढिकश्च, चरणकरणानुयोगश्चाचाराङ्गादिकः, स च प्रधानतमः, शेषाणां तदर्थत्वात् , तदुक्तम्-'चरणपडिवत्तिहे जेणियरे तिणि अणुओग"""त्ति तथा "चरणपडिवत्तिहेउ धमकहाकालदिक्खमादीया । दविए दंसणसोही दंसणसुद्धस्स चरणं तु ॥२॥" गणधरैरप्यत एव तस्यैवादी प्रणयनमकारि, अतस्तत्प्रतिपादकस्याचाराङ्गस्यानुयोगः समारभ्यते, स च परमपदप्राप्तिहेतुत्वात्सविघ्नः , तदुक्तम्-"श्रेयांसि बहुविघ्नानि, भवन्ति महतामपि । अश्रेयसि प्रवृत्तानां, क्वापि यान्ति विनायकाः ॥१॥" तस्मादशेषप्रत्यूहोपशमनाय मङ्गलमभिवेयं, तच्चादिमध्यावसानभेदात्रिधा, तत्रादिमङ्गलं 'सुयं मे आउसंतेणं भगवया एवमक्खाय'मित्यादि, अत्र च भगवत्कथितकथनं भगवद्वचनानुवादो मङ्गलम्; अथवा श्रुतमिति श्रुतज्ञानं, तच्च नन्वन्तःपातित्वान्मङ्गलमिति, एतच्चाविघ्नेनाभिलषितशास्त्रार्थपारगमनकारणं, मध्यमङ्गलं लोकसाराध्ययनपशमोद्देशकसूत्रं 'से जहा केवि हरए पडिपुण्णे चिट्ठइ समंसि भोम्मे उवसन्तरए १चरणप्रतिपत्तिहेतवो येनेतरे त्रयोऽनुयोगाः। घरणप्रतिपत्तिहेतवो धर्मकथाकालदीक्षादिकाः। द्रव्ये दशनशद्धिद शनशुद्धस्य चरणं तु ॥१॥
SR No.600273
Book TitleAcharanga Sutra Satikam Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages472
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy