________________
33॥X
कतिर्यग्मनुष्याणां संवृतविवृता योनिर्नेतरे, तथा नारका नपुंसकयोनय एव, तिर्यश्चस्त्रिविधा:-स्त्रीपुनपुसकयोनयोऽपि, मनुष्या अप्येवं त्रैविध्ययोनिमाजः, देवाः स्त्रीपु योनय एव, तथाऽपरं मनुष्ययोनेस्त्रैविध्यं, तद्यथा-कूर्मोन्नता, तस्या चाहत्चक्रवादिसत्पुरुषाणामुत्पत्तिः, तथा शङ्खावर्त्ता, सा च स्त्रीरत्नस्यैव, तस्या च प्राणिनां सम्भवोऽस्ति न निष्पत्तिः, तथा वंशीपत्रा, सा च प्राकृतजनस्येति, तथाऽपरं त्रैविध्यं नियुक्तिकृद्दर्शयति-तद्यथा-अण्डजाः पोतजाः जरायुजाश्चेति, तत्राण्डजाः पक्ष्यादयः, पोतजाः वल्गुलीगजकलभकादयः, जरायुजा गोमहिषीमनुष्यादयः, तथा द्वित्रिचतुःपञ्चेन्द्रियभेदाच्च भिद्यन्ते, एवमेते त्रसास्त्रिविधयोन्यादिमेदेन प्ररूपिताः, एतद्योनिसमाहिण्यौ च गाथे'पुढविदगअगणिमास्यपत्तेयनिओयजीवजोणीणं । सत्तग सत्तग सत्तग सत्तग दस चोद्दस य लक्खा ॥२॥ विगलिंदिरसुदो दो चउरी चउरो य नारयसुरेसु। तिरियाण होन्ति चउरो चोद्दस मणआण लक्खाई ॥२॥ एवमेते चतुरशीतियोनिलचा भवन्ति, तथा कुलपरिमाणं 'कुलकोडिसयसहस्सा बत्तीसढनव य
। पृथ्व्युदकाग्निमारुतप्रत्येकनिगोदजीवयोनीनान् । सप्त सप्त सप्त मप्त दश चतुर्दश च लक्षाः॥१॥ विकलेन्द्रियेषु दह्र चतस्रश्चतस्रश्च नारकसुरयोः। तिरश्चां भवन्ति चतस्रश्चतुर्दश मनुष्याणां लक्षाः ॥२॥ २ कुलकोटिशतसहस्राणि द्वात्रिंशत् अष्टाष्टनव च पञ्चविंशतिः। एकेन्द्रियद्वित्रीन्द्रियचतुरिन्द्रियहरितकायानाम ।।।। अर्धत्रयोदश द्वादश दश दश नव चैव कोटीलक्षाः। जलचरपक्षिचतुष्पदोरोभुजपरिसपंजीवानाम ॥२॥ पञ्चविंशतिः पविशतिश्च शतसहस्राणि नारकसुरयोः । द्वादश च शतसहस्राणि कुलकोटीनां मनुष्याणाम् ॥३॥ एका कोटौकोटी सप्तनवतिश्च शतसहस्त्राणि । पञ्चाशच्च सहस्त्राणि कुताकोटीनां मुणितव्यानि ॥४॥
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀