________________
३१॥
॥ अथ प्रथमाध्ययने षष्ठस्त्रसकायोद्देशकः ॥ उक्तः पञ्चमोद्देशकः, साम्प्रतं षष्ठः समारभ्यते-अस्य चायमभिसम्बन्धः-दहानन्तरोद्देशके वनस्पतिकायः प्रतिपादितः, तदनन्तरं च त्रसकायस्यागमे परिपठिनत्वात् तत्स्वरूपाधिगमायायमुद्देशकः समारभ्यते, तस्य चोपक्रमादीनि चत्वार्यनुयोगद्वाराणि वाच्यानि, यावनामनिष्पन्ने निक्षेपे त्रसकायोद्देशकः, तंत्र प्रसकायस्य पूर्वप्रसिद्धद्वारक्रमातिदेशाय तद्विभिभलक्षणद्वाराभिधानाय च नियुक्तिकृदाह1 तसकाए दाराताई' जाईहवंति पुढवीए। नाणत्ती उ विहाणे परिमाणवभोगसत्थे य॥ १५२॥
त्रस्यन्तीति प्रसास्तेषां कायस्त्रसकायस्तस्मिस्तान्येव द्वाराणि भवन्ति यानि पृथिव्यां प्रतिपादितानि, नानात्वं तु । विधानपरिमाणोपभोगशस्त्रद्वारेषु, चशब्दालक्षणे च प्रतिपत्तव्यमिति ॥ तत्र विधानद्वारमाहM दुविहा खल तसजीवा लडितसा चेव गइतसा चेव । लडीय तेउवाऊ तेणऽहिगारो इहं नस्थि ॥१५३॥
| द्विविधा द्विभेदाः, खलुरवधारणे, त्रसत्वं प्रति द्विमेदत्वमेव, सनात्-स्पन्दनात् प्रसाः, जीवनात्प्राणधारणाज्जीवाः, Raसा एव जीवास्त्रसजीवाः, लम्धित्रसा गतित्रसाश्च, लब्ध्या तेजोवायू प्रसौ, लब्धिस्तच्छक्तिमात्रं, लब्धित्रसाम्या
मिहाधिकारो नास्ति, तेजसोऽभिहितत्वाद्वायोश्चाभिधास्यमानत्वाद्, अतः सामर्थ्याद्गतिवसा एवाधिक्रियन्ते ॥ के पुनस्ते कियझेदा वेत्यत आहनेरइयतिरियमणुया सुरा य गइओ चउविहा चेव । पजत्ताऽपज्जत्ता नेरझ्याई अनायव्वा ॥१५४॥