________________
श्रीआचाराङ्गवृत्तिः (शीलाका.)
अध्ययनं १ उद्देशकः ५
॥१३०॥
वृद्धिशोफकृशत्वाङ्गुलिनासिकाप्रवेशादिरूपो बालादिरूपो वा, तथा रसायनस्नेहायुपयोगाद्विशिष्टकान्तिबलोपचयादिरूपो विपरिणामः तद्धर्मक-तत्स्वभावक तथैतदपि वनस्पतिशरीरं तथाविधरोगोद्भवात्पुष्पपत्रफलत्वगाद्यन्यथाभवनात् तथा विशिष्टदौहृदप्रदानेन पुष्पफलाद्यपचयाद्विपरिणामधर्मकम् । एवमनन्तरोक्तधर्मकलापसद्भावादसंशयं गृहाणतत्-सचेतनास्तग्व इति ॥ एवं वनस्पतेश्चैतन्यं प्रदर्श्य तदारम्भे चन्धं तत्परिहाररूपविरत्यासेवनेन च मुनित्वं प्रतिपादयन्नुपसञ्जिहीर्ष राह
एत्थ सत्थं समारभमाणस्स इच्चेते आरंभा अपरिण्णाता भवंति, एत्थ सत्थं असमारममाणस्स इच्चेते आरंभा परिणाया भवति, तं परिणाय मेहावी व सयं वणस्सइसत्थं समारंभेजा जेवण्णेहिं वणस्सइसत्थं समारंभावेजा जेवण्णे वणस्सइसत्थं समारंभंते समणुजाणज्जा, जस्सेते वणस्सतिसत्थसमारंभा परिण्णाया भवंति से हु
मुणी परिणायकम्मे त्ति बेमि ॥ सू० ४७ ॥ पश्चम उद्देशकः ॥ १-५॥ "एतस्मिन् वनस्पती शस्त्रं द्रव्यमावाख्यमारंभमाणस्येत्येते आरम्भा अपरिज्ञाता-अप्रत्याख्याता भवन्ति, एतस्मिश्च वनस्पतौ शस्त्रमसमारभमाणस्येत्येते आरम्भाः परिज्ञाता:-प्रत्याख्याता भवन्तीति पूर्ववच्ची , यावत् स एव मुनिः परिज्ञातकर्मेति ब्रवीमि पूर्ववदिति । शस्त्रपरिज्ञाध्ययने पञ्चमोद्देशकटीका परिसमाप्तेति ॥ १-१॥
-::
॥ १३०॥