________________
॥ १२७॥
लज्जमाणा पुढो पास, अणगारा मोत्ति एगे पवदमाणा जमिणं विरूवरूवेहिं सत्थेहिं वणस्सइकम्मसमारंभेणं वणस्सइसत्थं समारंममाणा अण्णे अणेगरूवे पाणे विहिंसंति १। तत्थ खलु भगवया परिण्णा पवेदिता, इमस्स चेव जीवियस्स परिवंदणमाणणपूयणाए जातीमरणमोयणाए दुक्खपडियायहे से सयमेव वणस्सइसत्यं समारंभइ अण्णेहिं वा वणस्सइसत्थं समारंभावेइ अण्ण वा वणस्सइसत्थं समारभमाणे समणजाणइ, तं से अहियाए त से अबोहोए २।से तं संबुज्झमाणे आयाणीयं समुहाए सोचा भगवओ अणगाराणं वा अंतिए इहमेगेसिं णायं भवति-एस खलु गंथे एस खलु मोहे एस खलु मारे एस खलु णरए, इचत्थं गड्डिए लोए, जमिणं विरूवरूवेहि सत्थेहिं वणस्सइकम्मसमारंभेणं वणस्सइसत्थं समारंभमाणे अण्णे अणेगरूवे पाणे
वि हसंति ३ ॥ सू० ४५॥ प्राग्वत् ज्ञेयं, नवरं वनस्पत्यालापो विधेय इति ॥ साम्प्रतं च वनस्पतिजीवास्तित्वे लिङ्गमाह
से बेमि इमंपि जाइधम्मयं एयंपि जाइधम्मयं, इमंपि बुड्डिधम्मयं एयंपि बुड्विधम्मयं, इमंपि चित्तमंतयं एयंपि चित्तमंतयं, इमंपि छिण्णं मिलाइ एयंपि छिण्णं मिलाइ, इमंपि आहारगं एयंपि आहारगं, इमंपि अणिच्चयं एयंपि अणिच्चयं, इमंपि असासयं
॥ १२७॥