SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ केदारोपरिशुष्कतरिकावत् पुटभेदेन भिद्यते, तमनन्तकायं विजानीहि ॥ तथा लक्षणान्तरमाह गूढसिरागं पत्तं सच्छीरं जंच होइ निच्छीरं। जं पुण पणट्ठसंधिय अणंतजीवं वियाणाहि ॥१४०॥ स्पष्टार्था ॥ एवं साधारणजीवान लक्षणतः प्रतिपाद्य सम्प्रति नामग्राहमनन्तान् वनस्पतीन् दर्शयितुमाह- सेवालकत्थभाणि(छहाणी)यअवए पणए य किंनए य हढे(हि)। एए अणंतजीवा भणिया अपणे अणेगविहा ॥१४१ ॥ सेवालकत्थभाणिकाऽवकपनककिण्वहठादयोऽनन्तजीवा गदिता अनेकप्रकाराश्चान्येऽपीत्थमवगन्तव्या इति ॥ सम्प्रति प्रत्येकतरूणामेकादिजीवपरिगृहीतशरीरदृश्यत्वं प्रतिपिपादयिषुराह__ एगस्स दुण्ह तिण्ह व संखिजाण व तहा असंखाणं । पत्तयसरीराणं दोसंति सरीरसंघाया ।१४२॥ ____एकजीवपरिगृहीतशरीरं तालसरलनालिकेर्यादिस्कन्धः, स च चक्षुर्लाह्यः, तथा बिसमृणालकर्णिकाकुणककटाहानामेकजीवपरिगृहीतत्वं चक्षुदृश्यत्वं च, द्वित्रिसंख्येयासंख्येयजीवपरिगृहीतत्वमप्येवं दृश्यतया भावनीयमिति ॥ किमनन्तानामप्येवं ?, नेत्यत आहइकस्स दुण्ह तिण्ह व संग्विजाण व न पासिसक्का । दीसंति सरीराइं निओयजीवाणणंताणं ॥१४३॥ नैकादीनामसंख्येयावसानानामनन्ततरुजीवानां शरीराण्युपलभ्यन्ते, कुतः १, अभावात् , न ह्यकादिजीवपरिगृहीतान्यनन्तानां शरीराणि सन्ति, अनन्तजीवपिण्डत्वादेव, कथं तो पलभ्यास्ते भवन्तीति दर्शयति-दृश्यन्ते शरीराणि बादर
SR No.600273
Book TitleAcharanga Sutra Satikam Part 01
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages472
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy