________________
श्रीआचाराङ्गवृत्तिः (शीलाङ्का.)
अध्ययनं १ उद्देशकः ४
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
देशवदिति ॥ यतश्चैवं ततः किं कर्तव्यमित्यत आह
तं परिणाय मेहावी इयाणिं णो जमहं पुव्वमकासी पमाएणं ॥ सू०३५॥ ___ 'तम्' अग्निकायसमारम्भं दण्डफलं परिज्ञाय-ज्ञपरिज्ञाप्रत्याख्यानपरिज्ञाभ्यां 'मेधावी' मर्यादाव्यवस्थितो वक्ष्यमाणप्रकारेण व्यवच्छेदमात्मन्याचिनोतीति । तमेव प्रकार दर्शयितुमाह-'इयाणी' त्यादि, यमहमग्निसमारम्भं विषयप्रमादेनाकुलीकृतान्तःकरणः सन् पूर्वमकार्ष तमिदानी जिनवचनोपलब्धाग्निसमारम्भदण्डतत्त्वः नो करोमीति ॥ अन्ये | त्वन्यथावादिनोऽन्यथाकारिण इति दर्शयितुमाह
लजमाणा पुढो पास-अणगोरा मोत्ति एगे पवदमाणा जमिणं विरूवरूवेहिं सत्थेहिं अगणिकम्मसमारम्भेणं अगणिसत्थं समारंभमाणे अण्णे अणेगरूवे पाणे .वहिंसंति १। तत्थ खल भगवता परिण्णा पवेदिता, इमस्स चेव जीवियस्स परिवंदणमाणणपूयणाए जाइमरणमोयणाए दुक्खपडिघायहेउ से सयमेव अगणिसत्थं समारभह अण्णेहिं वा अगणिसत्थं समारंभावेइ अण्णे वा अगणिसत्थं समारभमाणे समणुजाणइ, तं से अहियाए तं से अबोहियाए २ से तं संबुज्झमाणे आयाणीयं समुट्ठाय सोचा भगवओ अणगाराणं इहमेगेसिं णायं भवति-एस खल गंथे एस खल मोहे, एस खलु मारे एस खलु गरए, इचत्थं गडिए लोए जमिणं विरूवरूवेहिं सत्थेहिं
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
परिधिाय वा अझमा
॥१०६ ॥