________________
कीर्तिस्तम्भनिमांश्चतुर्दशशतीसंख्यान् विहारांस्तथा, कृत्वा निर्मितवान् कुमारनृपतिर्जेनो निजैनोव्ययम्” ॥ १ ॥ प्रबन्धः। कुमारपाल
तथा-- ॥२॥ "समुच्छिन्दन् मारि समितिनिपुणः प्रास्तकुनयः, क्षमापालः श्रेयानहितविषयग्रामविजयी ।
विहारभूभूषामकृत कृतबह्वर्थनिचय-श्चिरं हेमाचार्यप्रभुरथ कुमारो नरपतिः ॥ १॥". ततश्चौलुक्यवंशैकमौक्तिकस्य महौजसः । श्रीहेमचन्द्रसूरीन्द्रपदपद्मोपसेविनः ।। ७ ।। जिनकल्परसावेशोल्लासलासितचेतसः । कृपैकप्राणनाथस्य पराहतशिरोमणेः ।। ८॥
राज्ञः कुमारपालस्य स्वरसज्ञापुपूषया । संबन्धयोजनापूर्वं प्रबन्धं वच्मि किंचन ।। ९ । त्रिभिविशेषकम ।। तत्र वंशाः षट्त्रिंशत् ३६, एवम्--इक्ष्वाकुवंश १ सूर्यवंश २ सोम ३ यादव ४ परमार ५ चाहमान ६ चौलुक्य ७छिन्दक ८ सिलार ९ सैन्धव १० चापोत्कट ११ प्रतीहार १२ चन्दुक १३ राट १४ कूर्पट १५ शक १६ करट। F१७ पाल १८ करंक १९ वाउल २० चन्देल २१ उहिल्लपुत्र २२ पौलिक २३ मौरिक २४ मंकुयाणक २५ धान्य
पालक २६ राजपालक २७ अमङ्ग २८ निकुम्भ २९ दधिलक्ष ३० तुरुदलियक ३१ हूण ३२ हरियड ३३ नट .३४ माष ३५ पोषर ३६ नामानः । तेषु चौलुक्यवंशे षत्रिशल्लक्षग्रामाभिरामे कन्यकुब्जदेशे कल्याणकटकपुरे श्रीभूयडराजा राज्यं करोति । तेन राज्ञा स्वपुत्र्या महणल्लदेव्या गूर्जरधरित्री कञ्चकपदे दत्ता । इतश्च गूर्जरत्रकदेशे वढियारदेशे पञ्चासरप्रामे बहिष्प्रदेशे श्रीशोलसूरयः शकुनावलोकनार्थं प्राप्ताः । वनगहनमध्ये वृक्षशाखानिबद्धोझोलिक
4 ॥२॥