SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ प्रबन्धः धैर्यवैनयिकादिगुणगणरावजिनधीगुरुगच्छश्रीसङ्घलोकः कदाचित् श्रीगुरूनापृच्छय युगादी लोकोपकाराय परब्रह्ममयपकुमारपाल रमपुरुषप्रणीतमातृकाष्टादशलिपिविन्यासप्रकटनप्रवीणब्राह्म दिमूर्तिविलोकनाय काश्मीरदेशं प्रति प्रस्थितः श्रीहेमचंद्रः । ततः कियति मार्गेऽतिक्रान्ते सति मिथ्यात्वतमःकरालेऽस्मिन् कलिकालेऽस्य श्रीजनशासनप्रभावकस्य महापुरुषर्य बह्व॥२४॥ पायसंकुले पथि मा भूभ्रमणप्रयासः, इति सा भगवती स्वयं दिव्यरूपधारिणी संमुखीना समाजगाम निशीथे । अजिह्म परब्रह्मवर्चसं पद्मासनासीनमर्धनिमीलितलोचनं समाधियोगस्वाधीनस्वान्तं ध्यानाधिरूढं श्रीहेमचन्द्रं दृष्ट्वा प्रोवाच-- "रुद्ध प्राणप्रचारे वपुषि नियमिते संवृतेऽक्षप्रपञ्चे, नेत्रस्पन्दे निरस्ते प्रलयमुपगते सर्वसंकल्पजाले । भिन्ने मोहान्धकारे प्रसरति महसि क्वापि विश्वप्रदीपे, धन्यो ध्यानावलम्बी कलयति परमानन्दसिन्धौ प्रवेशम् ।।१।। संकल्पमात्रादपि सिद्धिकार्याः, वाञ्छन्ति तेनैव तथापि किंचित् । इच्छाविनाशेन यदस्ति सौख्यं, त एव जानन्ति गुरुप्रसादात् ।। २ ।।" तथाऽप्ययं परमपुरुषः सकलपुरुषार्थप्रणेताऽस्मिन्निरतिशये काले श्रीशासनस्य प्रभावको भावीति कृत्वा कतिपयविद्यामन्त्रान् श्रीविद्याप्रवादसंवादसुन्दरान् साम्नायान् प्रदाय प्रमुदिता भगवती भारती कृतस्तुतिस्तिरोऽभूत् । पुनः पश्चादागताः । एकदा श्रीगुरूनापृच्छयान्यगच्छीयदेवेन्द्रसूरिमलयगिरिभ्यां सह कलाकलापकौशलाद्यर्थं गौडदेशं प्रति प्रस्थिताः । खिल्लूरग्रामे च त्रयो जना गताः । तत्र ग्लानो मुनिवैयावृत्त्यादिना प्रतिचरितः । स श्रीरैवतकतीर्थे देवनमस्ककरणकृतातिर्यावद्ग्रामाध्यक्षश्राद्ध भ्यः सुखासनं तद्वाहकांश्च प्रगुणीकृत्य रात्री सुप्तास्तावत् प्रत्यूषे प्रबुद्धाः स्वं रैवतके ।।२४।।
SR No.600271
Book TitleKumarpal Prabandh
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy