SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ मा दृष्टा पृष्टा च तया चोक्तम्--अत्र पातालतिलकपुरे पातालकेतुर्विद्याधरो राजा । पातालसुन्दरीभार्या । तयोः सुतां । मारपाल पातालचन्द्रिकानाम्नी मां कन्यकां विद्धि । स च मत्पिता मांसलोलुपतया कियता कालेन मार्जारीभक्षितपूर्वसंस्कृतमां- प्रबन्धः । साभावाद्वन्धकीत्यक्तबालमांसभक्षणसंजातमहामांसाशनव्यसनो राक्षसोऽजनि । नगरं सर्व भक्षितम् । संप्रति स्वाहाराय 1१६८॥ क्वापि गतोऽस्तीति । अत्रावसरे पातालसुन्दरी समायाता । पातालकेतुरपि भार्यया पर्यवसाप्य कन्यां परिणायितोऽहम् । मयाऽपि पातालकेतुः प्रतिबोधितः । तेन विद्याधरेण विमानमारोप्य सभार्योऽहमत्रानीय मुक्तः । स च स्वस्थानं प्राप्तः । इति श्रुत्वा विस्मितः श्रीचौलुक्यः प्राह-- निर्मल्यं गणितं निजं परपरित्राणे तणं जीवितं, पाणौकृत्य नभश्चरीयमचिरात्कल्याणिनी प्रीणिता । । प्राप्तः कोणपतां नृपो विधिवशाद्धर्माध्वनि स्थापितः, स्वं धामानुसृतं कुबेर ! भवता किं किं कृतं नाद्भुतम् ? ॥१॥ F . गृहाण च स्वलक्ष्मी कुबेरदत्त ! इत्यभिनन्द्य गुरुवन्दनाय जगाम ।। तत्कर्तव्यं नृपोपज्ञं, विज्ञाय जनतामुखात् । उच्च-। चमत्कृतश्चित्ते, हेमाचार्यस्तमूचिवान् ॥ १॥ न यन्मुक्तं पूर्व रघुनघुषनाभाकभरतप्रभृत्युर्वीनाथः कृतयुगकृतोत्पत्तिभिरपि । विमुञ्चन् संतोषाक्तदपि रुदतीवित्तमधुना, कुमारक्ष्मापाल ! त्वमसि महनां मस्तकमणिः ॥ २ ॥ अपुत्राणां धनं गृह्णन्, पुत्रो भवति पार्थिवः । त्वं तु संतोषतो मुञ्चन्, सत्य राजपितामहः ।। ३ ।। इत्थं श्रीगुरुणा नरेश्वरशतैराशास्यमानो मुदा, निर्वीराभिरनेकधा च सकलैर्लोकः स लोकोत्तरः । लक्षाणां द्रविणस्य रेणुवदिह द्वासप्तति वर्जयन्, । ॥१६८। प्रत्यब्दं स्तुतिभाजनं न हि भवेत्कस्य प्रशस्यात्मनः ॥ ४ ॥
SR No.600271
Book TitleKumarpal Prabandh
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy