________________
11011
-सौन्दर्यवर्यगाम्भीर्य - प्रज्ञाबुद्धिगुणोत्तमे । राजक्षमे क्षेमराजे कर्णो, राज्यं न वाञ्छति ॥ १ ॥
राम इव क्षेमराजः स्मृत्वा भाषां पितुस्ततः । कर्णं महोपरोधेन स्वयं राज्ये न्यवीविशत् ॥ २ ॥ अथ भोगी कर्ण:, इति लोके ख्यातस्य तस्यैका राज्ञी मयणल्लदेवी, तस्या एवं स्वरूपम् । यथा - कर्णाटदेश. जयकेशी राजा, तस्य सुता मयणल्लदेवी कुरूपा । सा चान्यदा पितुः पार्श्वस्था सदसि सोमेश्वरयात्रिकैः सोमनाथयात्रास्वरूपे कथ्यमाने पूर्वभवमस्मार्षीत् । यदहं पूर्वभवे ब्राह्मणी द्वादशमासोपवासान् कृत्वा प्रत्येकं द्वादशवस्तूनि तदुद्याने दत्वा सोमनाथयात्राकृते व्रजन्ती बाहुलोडनगरं प्राप्ता । तत्र तत्करं दातुमक्षमाऽग्रतो गन्तुमलभमाना चाहमागामिभवेऽस्य करस्य मोचयित्री भूयासमिति कृतनिदाना विपद्य राज्ञः सुता जाता । तदनु जातिस्मरणवती बाहुलोडकरमोचनाय गूर्जरेश्वरं श्रीकर्णं वरं कामयमाना पितुः स्वरूपं निवेदितवती । जयकेशिराज्ञा श्रीकर्णाय दत्ता । स च तस्याः कुरूपतां निशम्य तस्यां मन्दादरोऽभूत् । जनकेनापि एतज्ज्ञात्वा स्वसुतायास्तस्मिन्नेव निर्बन्धपरतां च विज्ञाय तामेव स्वयंवरामेक कोटिस्वर्णद्विसहस्रजात्यतुरङ्गमबहुप्रधानादिप्रौढसामग्र्या पत्तने प्राहिणोज्जयकेशिनृपः । अथ गुप्तवृत्त्या श्रीकर्णस्तस्यास्तादृक्कुरूपतां स्वयं विभाव्य तत्परिणयने निरादरोऽजनि । ततस्तया साक्षादिकन्याभिरिव मूर्तिमतीभिरष्टाभिः सखीभिः सह नृपतये स्वहत्याप्रदानाय राजद्वाराग्रेऽग्नि प्रवेशमहः प्रारब्धः । अथ श्रीकर्णमात्रा श्रीउदयमतीराइया तासां विपदं द्रष्टुमक्षमया ताभिः सह प्राणत्यागसंकल्पश्र्चक्रे । यतः-
स्वापदि तथा महान्तो न यान्ति खेदं यथा परापत्सु । अचला निजोपहतिषु प्रकम्पते भूः परव्यसने ॥ १ ॥
******
॥७॥