SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रभस्वामि चरित्रम् ॥२५६॥ जत्थ दिखाखणो जाओ, सहसंबवणे तहिं । समागम्म पडिमाए, पुण्णागस्स तले ठिओ ॥ २४७ ॥ इंदियाणि तहा चित्तं रुभित्तु झाणमागओ । अप्पमतं गुणद्वाणं, पवण्णो जिणसामिओ ॥ २४८ ॥ तओ अपुचकरणमारूढो पडिवज्जए। सुकज्झाणं सवीयारं, पहुत्त सवित्तक्कयं ॥ २४६ ॥ अनियहिं च सुहुमसंपरायगुणं गओ । तओ खीणकसायं तं पडिवनो जगप्पहू ॥ २५० ॥ एगस्तुयमवीयार, सुकज्झाणं दुईयगं । खणेण संगओ सामी, खीणमोहं ति तक्खणे ॥ २५१ ॥ नाणपंचावरणाणि, चक्क दंसणावरे । अंतराया य पंच त्ति, घाइकम्माइ खोडए ।। २५२ ॥ वयाओ तिहिं मासेहिं, गऐहिं मासि फग्गुणे । किण्हाए सत्तमीए उ, चंदेऽणुराहमागए ॥ २५३ ॥ सामिणो कछस्, चंदप्पहजिणेसिणो । सच्चकारं व सिद्धीए, जायं केवलमुज्जलं ॥ २५४ ॥ पन्ना य दिसा जाया, सुहा वायंति वायवो । नारयाणं पि संजायं तक्खणं दुलहं सुहं ।। २५५ ।। सामिकेवल माहष्पचलियासणवासवा । आगया तत्थ जत्थत्थि, सव्वण्णू सव्वदंसणो ॥ २५६ ॥ तओ जोयणमाणेणं, भूमिं वाउकुमारया । पमज्जंति तहा जीवपीडा न य भवे जहा ॥ २५७ ॥ गंधं बुद्धिं कुव्वंति, सिग्धं मेघकुमारया । वंतरा हेममाणिक्काईहिं बंधंति भूमियं ॥ २५८ ॥ ओहोमुहबिटाणि, उग्गयाणीव भूयले । पंचवण्णाणि पुष्पाणि, खिवंति वंतरा सयं ॥ चउद्दिसिं विणिम्मंति, तोरणज्भयमाईयं । अहो तेसि च अट्ठ े व सत्थियाईणि मंगले ॥ २५६ ॥ २६० ॥ द्वितीयः परिच्छेदः स्वामिव हारः । ॥२५६॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy