________________
।
चन्द्रप्रभस्वामि चरित्रम्
द्वितीयः परिच्छेदः
॥२५२॥
स्वाम्यङ्गलक्षणानि ।
जीयाखिलतिलोगाए, चक्खुलच्छीइ सामिणो। आतवत्तत्तणं पत्ता, सणासा भालपट्टिया ॥ १११॥ उण्हीससोहियं आणुपुबीए य समुन्नयं । अहोमुहच्छत्तनिहं, उत्तमंगं जगेसिणो ।। ११२॥ कुडिला कोमला निद्धा, सीसकेसा य सामिणों । जोण्हालित्तेव धवलवण्णा तणुलया तहा ॥१९३॥ किं बहुणासव्वलंक्खणसंपुण्णो, सव्वावयवसुदरो । सडिवणुसउत्तुंगो, नयणाणंददायगो ॥ १६४ ॥
दत्तहत्थो महिंदेणं, जक्खढालियचामरो। धरणिंदपडिहारो, वरुणछत्तधारओ ॥ १६५॥ जय जीव चिरं नंद, इत्थं देवेहिं निच्चयं । पढिज्जंतो जयस्सामी, विहरेइ जहासुहं ॥ १६॥ विसएसुनिरीहो वि, विरत्तो विभवे पहू । ओहिनाणेण जाणतो, भोग्गं कम्मं नियं तओ॥ १७॥ सड्ढे पुवलक्खजुगे, अब्भत्थिओ पिऊहिं सो। रूवलावण्णसंपुण्णा, परिणेइ सुकण्णया ॥११॥ कीलोज्जाणसरोवावीसेलाइसु जहासुहं । ताहि सद्धिं स कीलेइ, ताराहिं पिव चंदमा ॥१६॥ .. अम्हाणमेस सामि त्ति, पमोयभरसुदरा । रज्जामिसेयं सामिस्स, निवा सव्वे करंति य ॥ २० ॥ सट्टाछपुघलक्खाउ, चउवीसंगसंजूआ । धम्मत्थकामललिओ, रज्जं पालेइ सामिओ ॥ २०१॥ तओ लोगंतिआ देवा, तत्थाहिगारिणो धुवा । आगम्म सामिणं नच्चा, पमणंति कयंजली ॥ २०२ ॥
जगबंधव ! सव्वण्णू ! सव्वदंसण ! सामिय ! । समओ एस ते तित्थं, भयवं ! तं पयट्टय ॥२०३॥ तओ संवच्छर दाणं, दितस्स पहुणो सयं । अदिज्जन हुयं किंची, अपहुत्तं न किंचण ॥ २०४॥
॥२५२॥