SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रभ स्वामि चरित्रम् ॥२१६॥ किं न दास्यो मदीया हि, गत्वाऽऽनेष्यन्नुपान हौ । प्रत्यवायो ममैषोऽभूदनौचित्यविधानात् ॥ १४८ ॥ अनुशोच्येति कृतकं, रत्नमालाऽविशद्गृहे । राजाऽनुरागपाशेनाकृष्टान्तःकरणोऽनु च ॥ १४६ ॥ रत्नमाला प्रविश्याथ, तौ सुखासनवाहकौ । विसृज्य शब्दयामास एवं दासीजनमुच्चकैः ॥ १५० ॥ पूर्वमेव गतोऽन्यत्र, नाभूद्दासीजनोऽत्र सः । क्वेमा रण्डा गताः सर्वा १, गृहं त्यक्त्वेति सावदत् ।। १५१ ।। एतावत्यां निशीथिन्यां, कष्टं कृत्वाऽनुभूय च । आगताऽस्मि जिनगृहान्नैवास्ति कोऽपि वेश्मनि ।। १५२ ।। नृत्यश्रान्तानि मेऽङ्गानि कः संवाहयिताऽधुना ? । रूक्षत्वात् कठिनौ पादौ, कस्तलहस्तयिष्यति १ ।। १५३ ।। इति वदन्ती सा स्नानशालायामगमद्द्द्रुम् । चकारोपक्रमं स्नाने, यावत्तावन्नृपः स्वयम् ॥ १५४ ॥ आगत्य स्नपयामास, रत्नमालामसौ मुदा । अनुरक्तः परित्यक्तव्रीडः किं किं करोति न १ ॥ १५५ ॥ शय्यामन्वागतायाश्च तस्या रत्नाङ्गदः पदौ । क्षालयित्वा घृतेनैषोऽभ्याञ्जीत् पदान्तिके स्थितः ॥ १५६ ॥ आययौ च क्षणान्निद्रा, तस्या जातेष्टपूरणात् । तस्थौ तथैव राजाऽथ तत्पादौ तलहस्तयन् ॥ १५७ ॥ जागरित्वा ततो भूपं, तथा स्थितमुवाच सा । धिग् निद्राजगराया मे, प्रमादोऽभूत् कियानयम् ॥ १५८ ॥ एकं चानुचितं ह्य तद्यत्पादप्रक्षणं प्रियात् । तत्रापि निद्राभिष्वङ्गो, ममाभूदपराधकृत् ॥ १५६ ॥ एत विश्राम्यतक्षिप्रं, पल्यङ्केऽत्र प्रसीदत । इति धृत्वा स्वहस्तेन, सा तत्र तमसुषुपत् ॥ १६० ॥ अतिवाद्य निशां स्नेहाद्राजाऽगाद् गेहमात्मनः । स्वस्य गर्भं परिज्ञाय, ययौ सांपि पितुर्गृहम् ॥ १६१ ॥ प्रथमः परिच्छेदः अजापुत्रक थान्तर्गतारत्नमालाकथा | ॥२१६॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy