SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ उपदेशपद स्थविरागृहमोषस्य न तेन भागो गृहीत इत्यर्थः । तथा गोष्ठीपरिवर्जनाभावः-तां गोष्ठीं परिवर्जयितुं परिणामस्तस्य महाग्रंथ | समजायत, यथा-न सुन्दरपरिणामेयं गोष्ठी, ततो मोक्तुमुचितेति ॥५२२।।२।। स्थविरया च प्रभातकाले राजकथनमकारि । राज्ञा च गोठयाह्वानं दुर्ललितगोष्ठयाकारणं व्यधायि । अगमश्च नागमनं च श्राशस्य श्रावकपुत्रस्य सम जायत राजकुले । पपृच्छे च राज्ञा किमेतावन्त एव भवन्त उतान्योऽपि कश्चिद् अस्ति? ततो विशेषकथने दुर्ललित॥५०४॥ गोष्ठया कृते आह्वान श्रावकसुतस्य संजातम् आगतश्चासावचिह्नको मयूरपित्तचिह्नरहितो नवरं केवलम् ॥५२३॥३॥ प्रच्छनमचिह्नितभावविषयं राजा कृतं, यथा-किनिमितं भवानचिह्नितः ? तस्य च चिन्ता समुत्पन्ना कि निमित्तं कथयामि नवेत्येवंरूपा । एवं च बद्धमौने तत्र राज्ञा भणितं-गोष्ठी कदेयं समाश्रिता त्वया ? श्रावकपुत्रः प्राह-अद्य व। राजा-किमिति-कस्मात् समाश्रिता? श्रावकपुत्रः प्राह-एवमेवानाभोगादेवेत्यर्थः । ततश्चोरिकाप्रश्ने-किमिति भवद्भिः स्थविरागृहे रात्री चौर्यमाचरितमित्येवंरूपे राज्ञा कृते क्षुभिताः क्षोभमागताः सर्वेऽपि दुर्ललितगोष्ठीवत्तिनस्ते, न पुनः | श्रावको नवरं केवलं क्षुभितोऽनपराधत्वादेव ॥५२४॥४॥ ततो राज्ञो भावपरिज्ञा क्षोभाक्षोभाभ्यां तत्परिणामविशेषनिश्चयो वृत्तः । विशेषपृच्छायां को भवतां मध्ये चोरोऽचोरो वेति भूयो राज्ञा कुतायां 'भूयसाहणय'त्ति यथाव- स्थितार्थनिवेदना तैः कृता ततो निग्रहपूजे चोराणां निग्रहः श्रावकसुतस्य पूजा प्रवृत्ता तथा स्वव्यवहरणोचिते, द्वयोरपि गुणदोषभावेन श्रावकसुतस्य गुणभावेन, इतरेषां तु दोषभावेन हेतुनेति ॥५२५।।५।। अथ चतुर्थोदाहरणम् ;कोसंबीए सडो सुदंसणो नाम सेट्टिपुत्तोति । देवीसंववहारे दसणओ तीए अणुरागो ।।५२६॥१॥ ॥५०४॥
SR No.600269
Book TitleUpdeshpad Mahagranth Satik Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages448
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy