________________
उपदेशपदा
गाथा
विषय
गाथा
पृष्ठ
अनुक्रमः
१००
,
विषय भिक्षौ-द्यूतकारा: चेटके-मित्रद्वयस्य निधान
लाभे
॥६॥
१०२
९२
.
0
पृष्ठ स्तम्भे-कस्यचिन्मतिमतः १२३ क्षुल्लके-परिव्राजकक्षुल्लकयोः काके विष्ठाविकिरणे-प्रश्ने सर्वज्ञपुत्रस्य च
१२४ मूलदेव-कण्डरिकधूर्तयोः स्त्रियाम्-व्यन्तरीविषये कारणिकस्य १२५ पतिविषये-एकस्त्रियाः पतिद्विकस्य स्नेहाधिक्ये पुत्रे-सुतनिमित्तसपत्नीद्वयोः १२७ मधुसिक्थके-कालिककुलटायाः १३१ मुद्रिकायाम्-पुरोहित-द्रम
कयोासापहरणे ___ अडु-ज्यासापहारकस्य दौदृष्टान्ती
१३२ ज्ञाने-मुद्राप्राप्तिकला
१३४
शिक्षायाम्-गोमयपिण्डेऽर्थनिक्षेपकस्य अर्थे-बालकद्विजनन्योः सुव
र्णसिद्धिकारकनृपस्य च १०४
शास्त्र-शस्त्र-राज्ञो बुद्धः । इच्छायाम्--कुलपुत्रकजायायाः १३९
शतसाहस्त्र्याम्-सिद्धपुत्रधर्तस्य १४० वैयिक्याम्
निमित्ते-सिद्धपुत्रस्य १४१ १०८. अर्थशास्त्रे-उदायिनपमारक
कुशिष्यचरितगर्भ-कल्प
कमन्त्रिणश्चरित्रम् (१३०) ": " , चित्रकरपुत्रस्य (१२८) - १५१
॥६॥