SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ र पृष्ठ गाथा विषय श्री श्रेणिककथा च (६७) २४-२६ तदन्तर्गतबृहत्कुमारीकाख्यायिका . . ७२ २७-२८ अन्वयव्यतिरेकेण विनयभावना, दुविनीत प्रकृतिक-अविधिप्रधानेभ्यो दानं सूत्रस्य दोषावहं, सप्तधामिथ्यात्वञ्च. ७४ सूत्रदाने-आवश्यकनियुक्तिगतगुरुगोचरविधिः ७६ ३०-३५ सूत्रदाने नन्दसुन्दरीकथागर्भितसिद्धाचार्य निदर्शनम् (९७) ३५ आसन्नसिद्धिकस्योचितप्रवृत्तित्वम् ३६ अनुचितप्रवृत्तिकारस्येहपरलोकहानित्वम् ३७ मतिमतामेव बोधकत्वम् ३८ बुद्धिनामौत्पत्तिक्यादिभेदाः ३९-४२ औत्पत्तिकीलक्षणं तदुदाहरणद्वाराणि च ४३-४५ वैनयिकीस्वरूपं तदृष्टान्तद्वराणि च . ४६-४७ कर्मजायास्स्वरूपं द्वाराणि च ४८-५१ पारिणामिकीस्वरूप-द्वारसङ्ग्रहः गाथा विषय औत्पत्तिक्याम्५२-७९ , भरतशिलायां-रोहकचरितम् पणिते-द्यूतकाराणाम् वृक्षे-पथिकानाम् मुद्रारत्ने-श्रीअभयकृमारस्य (८२) पटे-कारणिकानाम् सरडे-सर्वज्ञपुत्र-क्षुल्लकस्य ११८ काके ११९ -स्त्रीपरीक्षार्थं वणिक्पुत्रस्य १२० उच्चारे-वृद्धब्राह्मणजायाधूर्तयोः गजे-अमात्यपरीक्षा १२१ भाण्डे-राझ्या निसर्गवातगन्धपरीक्षणम् गोले-नासिकाप्रविष्टलाक्षागोलकाकर्षणे ormV.. ८७ . ॥५॥
SR No.600269
Book TitleUpdeshpad Mahagranth Satik Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages448
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy