________________
उपदेशपद महाग्रंथः
विषयाभ्यासे शु
कोदाहर
णम्
॥७९८॥
धोरणी सिच्चमाणवच्छत्थलेण तओ ॥२६७।। संभमवसा महियलमिलतसिरसेहरेण कुमरेण । पणिवइओ तेणवि सो सव्वंगालिगिओ य कओ ॥२६८॥ तयणंतरं च बहुया बहुमुल्लदुगुल्लठइयमुहकमला । पणमइ पाए रन्नो ईसि दूरट्ठिया संती ॥२६९।। आलोइयमुयवयणो खणमेगं निव्वुइं लहेऊण । वाहरइ वच्छ ! पेच्छसु जणणी जं ऊसुआ सुबहुं ॥२७०॥ संजोइयकरकमलो भणाइ जं आणावेइ में ताओ। तप्पायपणामपुरस्सरेण संपट्टिओ विहिणा ॥२७१।। बहुदिणविरहेण तणूकयदेहं खामपंडुरकरोलं । जम्मंतरपत्तं पिव पासइ जणि पढमयाए ॥२७२।। तो निययदसणाओ धाराहयनीवकुसुममालं व । तक्खणमेव विहसियं अंगम्मि णिए अमायंती ॥२७३॥ पणमइ बहूसमेओ सावि य आसीसमेरिसं देइ । जह पुत्त ! पव्वयाऊ भव तं बहुयावि अट्टसुया ।।२७४।। परिवारनिवेइयसव्ववइयरो अच्छिउ खणं एकं । जणगनिरूवियपासायमागओ सो सुहं वसइ ।।२७५।। लद्ध च तेण रज्जं. कमेण सव्वा मही वसीहूया । पलयानलतुल्लपयावपहयपरपक्खरुक्षेण ।।२७६॥ विज्जाहरोवणीएहि फुल्लगंधाइएहिं पइदिवसं । पञ्चग्गेहिं पयट्टइ भोगो सिरिचंदकंताए ।।२७७॥
एवं वच्चइ कालो अइनिबिडसिणेहनिगडगढियाण । सुमिणम्मि सुहपसुत्ता अहन्नया सा नियच्छइ ॥२७८।। कप्पद्द मं मणोरमफलकुसुमसमूहन मिरसोहग्गं । गेहंगणे समुट्ठियमइनिद्धदलं सहच्छायं ॥२७९ । कहियं पइणो सव्वं सुमिणसरूवं पलावियं तेण । नियकुलकप्पद मसन्निहस्स पुत्तस्स लाभेण ॥२८०॥ साहिगनवमासते जाओ पुत्तो पइट्ठियं नामं । कुलकप्पत्तरुत्ति कमा पत्तो तारुण्णयं एसो ॥२८१।। कइयाइ पडिच्चारगपमायदोसाओ अहिणवाइं लहुं । भोगंगाई न
॥७९८॥