________________
॥७८१॥
मत्तमहुयरारावजणियसंतोसं। लीलाललंतमयगलकुलगलगजियरवमणोजं ॥२।। तत्थत्थि थोरथंभं थंभट्ठिय सालभंजियभिरामं । रामायणंव लक्खणकलियं चलियामलपडागं ॥३॥ तुहिणगिरिसिहरतुंगं फालियमणिमयविसालसालजुयं । किन्नरगणवच्चारद्धगेयरवबहिरियदियंतं ॥४॥ अइकंताए सिरिरिसहनाहपडिमाए मज्झकयसोहं । साहासंभारविरायमाणवणसंडपरिक्खित्तं ॥५॥ एगं जिणिदभवण जणणयणमणोहरं सुहच्छायं । जयलच्छिकुलहरं पिवहरहासपयासकंतिभरं ।।६।। तम्मेव उ वणमझे समत्थि एगो सुओ तह सुई य । माणुसभासाणि दुवेवि ताणि अइनिबिडनेहाणि ॥७॥ सच्छंदचराणि कयाइ ताणि तीए जिणिंदपडिमाए। पासे पत्ताणि भणंति पेच्छिउ सहरिसमणाणि ॥८॥ अव्वो ! अपुव्वमेयं रूवं नयणामयं तओ निच्चं । जुञ्जइ पेच्छिउमम्हाणमन्नवावारविमुहाणं ॥९।। एवं पायं परिगलियमोहमालिनयाण जा जंति । दिवसाणि ताव पत्तो वसंतमासो रइनिवासो ॥१०॥। समकालं तत्थ तरू सव्वेवि हु कुसुमभारसंच्छन्ना । जाया अईवसुंदेरविजियसुरकाणणाभाया ॥११॥ तो ताहिं चंचुपुडएहिं भत्तिभरिएहिं पूयणनिमित्तं । सहयारमंजरोओ घेत्तुं दिजंति जिणसीसे ॥१२॥ परितुच्छकसायाणं मज्झिमगुणसंजुयाण केवइए। काले गयम्मि तेसि | संजाओ मरणपरिणामो ॥१३॥ इओ य। अत्थि इह भरहवासे कोसलदेसम्मि सुहपएसम्मि। वियसियकमलायररेह| माणबहुसरवरसहस्से ।।१४।। साकेयं णामपुरं पुराणदेउलसहासहस्सेहिं । ठाणे ठाणे संपत्तसोहमुवहसियसुरलायं ॥१५॥
तम्मि नियवंसमोत्तियमणीसमो सोमसरिसजसपसरो। रोसारुणवेरिविणासकालभासंतकरवालो ।।१६॥ नामेण समरर सोहो सीहो इव कुनयनयकुरंगाणं । राया नमंतसामंतमउडतडताडियकुमग्गो ॥१७॥ देवी य तस्स वियसियकमल