________________
उपदेशपद महाग्रंथ :
॥७१८।।
कूंबावाहाजीवण तरुफलवह गाविवच्छिधावणया । लाहिविवज्जयकलमल सप्पगरुडपूजपूजाओ ||८३३॥
विविहावद्दवबहुला चलंतसुहिसयणचित्तसंजोगा । चलपासायसमा खलु गिहवासा राय ! होहिंति ||१|| सण्णायगुगड्डा परदुद्धरिसा गयन्त्र सङ्कावि । तेसु अइलुद्धगिद्धा विवेयकलियावि बाहिति ॥ २ ॥ विसयाण कडुविवागं अणिवयं जीयजोव्वणधणाण । जाणतावि हु मोहा निक्खमिउं नो तरिहिति || ३ || विहडंतम्मिवि विहवे पुणो दुरासाए मेोहियाधणियं । वेरग्गविध्यमुक्का दुक्करकम्माई काहिति ||४|| निक्खमिऊण य अण्णे घरसंयणधणेसु निश्चपडिबद्धा । नीयावासविहारी दट्ठूण य तव्विवत्तीओ ||५|| पडिबंधदोसओ च्चिय मंतासहिमूलकम्ममाईसु । सावजेसु पसत्ता पाय होहित चुयधम्मा ।।६।। विरलाओ दूसमाएवि पडिबंधविवजिया जियकसाया । हो हिति सुद्धचरणा एसत्यो पढमसुविणस्स ॥ ७ ॥
'बहुवानरेत्यादि' चलचित्ताण सहावा गुणतरुविहरेसु निच्चमथिराण । जइवानराण वसहा आयरियाई भविस्संति ॥ १ ॥ आहाकम्मुवभोगो पडिबंधो गेहसाणससु । उवहिम्मि गाढमुच्छा परोप्परासंखडं असई ||२|| संजमविरुद्धचेट्ठा सव्वा दव्वत्थयाइया अहवा । असुई तेणप्पाणं लिपिस्संती तह परपि ॥ ३ ॥ तहियं पवत्तयंता पक्खग्गाहेण वा विसंवाए । एवं ते हासपयं परतित्थीपि होहिति ॥४॥ काहिति तहा खिंसं अन्नेसिं तप्पवित्तिविमुहाणं । पनविया भणिहंती न हु दोसो एत्थ सुणहित्थं ॥ ५॥ कलहेमो नीइकए दव्वत्थओ तित्थउन्नइनिमित्तं । आहाकम्मेण विणा नगउरवं गुरुजणे होइ ||६|| अक्खरसिक्खावणओ किसिआरंभो न होइ सड्डाणं । वेज्जयवेजाईहि सावयरक्खा तओ तेहि ॥७॥ एवं तु अहाच्छंदा पायं होहिति निग्गुणा गुरुणो । विरला उ सुद्धसीला बीययसुविणस्स एसत्थो ॥८॥
Maxxxxx
स्वप्नफलप्ररूपणम्
।। ७१८ ।।