________________
నానా
उपदेशपयारे कारणभेया अणेगहा रूढे | धम्मस्थिणावि एसो आयरियव्वो अओ चेव ।।३५३॥ परिहरियव्वं सकं ण उण शङ्खकलामहाग्रंथः असकंति एस परमत्थो । तुम्हाणंपि सुईसुं दियवर! जम्हा इमं भणियं ॥३५४॥ "मक्षिकासंततिद्वारा विषो जल
वतीनिद
शिर्शनम्बिन्दवः । श्रीमुखं बालवृद्धाश्च न दुष्यन्ति कदाचन ॥१॥ देवयात्राविवाहेषु संभ्रमे राजदर्शने । संग्रामे हद्रमार्गे । स्पृष्टास्पृष्टं न दुष्यति ॥२॥" "शुचि भूमिगतं तोयं" इचाई किं नु तुम्ह पम्हटुं ?। चइऊण लोइयं जं लग्गा सि
अलोइए मग्गे? ॥३५५।। ॥६९४||
_ इय नियकयम्मि दोसे उवलंभं कीसदेसि देवस्स? । एयविसुद्धिनिमित्तं सम्म पडिवज पच्छित्तं ॥३५६॥ एयं च तस्स भणियं पडिवन्नं सव्वमेव भट्टेण । पोयवणिएण केणइ नीया ते दोवि सट्टाणे ॥३५७॥ ता जह सो असुइभया मोहाओ असुइभायणे लग्गो । तह तंपि दुक्खभीओ मा निवडसु अहिगदुक्खोहे ॥३५८॥ पावेण होइ दुक्खं पावं पुण पाणघायणाईहिं । परघाया पावयरो भणिओ नियपाणघाओवि ॥३५९।। इय अहिगदुक्खहेऊ ववसाओ तुज्झ संतिओ एसो। भावेह राय ! सम्म मा मुझसु सव्वकज्जेसु ॥३६०॥ पाउब्भवदुक्खाणं पुन्नं धम्मुभव खु पडिवक्खो । आयरसु दुक्खभीरुय ! ता धम्मं जिणवराणाए ।।३६१॥ अन्नं च दिट्टपञ्चयनिमित्तओ जाणिमो लहुं चेव । होही तुह संजोगा तोए
॥६९४॥ संपुन्नदेहाए ॥३६२॥ अब्भुयभूयब्भुदयं लधुणं नरभवं सुदीहद्धं । वजियरजो अजसु णूणं अणवजपवजं ॥३६३।।
ता पत्थिव ! सुविसत्थो दिणमेगं ठाहि एत्थ मम वयणा । संजायपञ्चओ गणू करेज उरि जहा जुत्तं ।।३६४॥ & एवं च सिसिरमहरेण सूरिवयणेण जलभरेणेव । निव्ववियमणो मणयं ठिओ बहिं चेव नयरस्स ॥३६५।। सुप