SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ నానా उपदेशपयारे कारणभेया अणेगहा रूढे | धम्मस्थिणावि एसो आयरियव्वो अओ चेव ।।३५३॥ परिहरियव्वं सकं ण उण शङ्खकलामहाग्रंथः असकंति एस परमत्थो । तुम्हाणंपि सुईसुं दियवर! जम्हा इमं भणियं ॥३५४॥ "मक्षिकासंततिद्वारा विषो जल वतीनिद शिर्शनम्बिन्दवः । श्रीमुखं बालवृद्धाश्च न दुष्यन्ति कदाचन ॥१॥ देवयात्राविवाहेषु संभ्रमे राजदर्शने । संग्रामे हद्रमार्गे । स्पृष्टास्पृष्टं न दुष्यति ॥२॥" "शुचि भूमिगतं तोयं" इचाई किं नु तुम्ह पम्हटुं ?। चइऊण लोइयं जं लग्गा सि अलोइए मग्गे? ॥३५५।। ॥६९४|| _ इय नियकयम्मि दोसे उवलंभं कीसदेसि देवस्स? । एयविसुद्धिनिमित्तं सम्म पडिवज पच्छित्तं ॥३५६॥ एयं च तस्स भणियं पडिवन्नं सव्वमेव भट्टेण । पोयवणिएण केणइ नीया ते दोवि सट्टाणे ॥३५७॥ ता जह सो असुइभया मोहाओ असुइभायणे लग्गो । तह तंपि दुक्खभीओ मा निवडसु अहिगदुक्खोहे ॥३५८॥ पावेण होइ दुक्खं पावं पुण पाणघायणाईहिं । परघाया पावयरो भणिओ नियपाणघाओवि ॥३५९।। इय अहिगदुक्खहेऊ ववसाओ तुज्झ संतिओ एसो। भावेह राय ! सम्म मा मुझसु सव्वकज्जेसु ॥३६०॥ पाउब्भवदुक्खाणं पुन्नं धम्मुभव खु पडिवक्खो । आयरसु दुक्खभीरुय ! ता धम्मं जिणवराणाए ।।३६१॥ अन्नं च दिट्टपञ्चयनिमित्तओ जाणिमो लहुं चेव । होही तुह संजोगा तोए ॥६९४॥ संपुन्नदेहाए ॥३६२॥ अब्भुयभूयब्भुदयं लधुणं नरभवं सुदीहद्धं । वजियरजो अजसु णूणं अणवजपवजं ॥३६३।। ता पत्थिव ! सुविसत्थो दिणमेगं ठाहि एत्थ मम वयणा । संजायपञ्चओ गणू करेज उरि जहा जुत्तं ।।३६४॥ & एवं च सिसिरमहरेण सूरिवयणेण जलभरेणेव । निव्ववियमणो मणयं ठिओ बहिं चेव नयरस्स ॥३६५।। सुप
SR No.600269
Book TitleUpdeshpad Mahagranth Satik Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages448
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy