________________
उपदेशपदः - हरिसाउला दोवि ॥ ५१ ॥ तो विन्नायवइयरों समागओ तत्थ विजयभूवाला । जयसेणकुमारो जयउ जंपियं बंदिलाएण महाग्रंथः ।।५२।। तेणवि पयचारपरायण अब्भुट्टिऊण णरनाहा । णियजणओ सप्पणयं पणओ रोमंचियंगेण ।। ५३ ।। आपुच्छि कह तुमं वच्छ ! इमं रन्नमज्झमावडिओ । तेणवि भणयं जह देव ! तेण दुट्टेण अस्सेण ॥५४ || अडव पवेसिओ इमममाणुसं तो मए सुखिष्णेण । मुक्का वग्गा परिसंठिओ य एसेा लहुं चेव ॥ ५५ ॥ उन्नो हं तत्तो अकञ्जकारित्ति एस मुणिऊण । मन्ने मुक्की पाणेहिं तक्खणा ताय ! तत्तो हं ॥ ५६ ॥ गिम्हसमुब्भवतण्हापरायणो दारुणं समं पत्तो । अंधारियं जयमिणं समंतओ पेच्छिउं लग्गो ॥५७॥ एतो परं ण जाणामि किपि संजायमंतरे तम्मि । जीवओ म्हि अनिमित्तबंधुणा पुरिससीहेण ॥५८॥ एएण सत्थवाहेण जंपमाणेण एवमुवइट्ठो । तेणाहं नरवइणा सक्खं च णिभालिओ तेण ।। ५९ ।। भणियं कयप्पणामेण मज्झ सत्ती ण पाणदाणम्मि | देवस्सेव पभावा कुमरो जं जोविओ एसेा ॥ ६० ॥ रन्ना परितासमुवागरण आलिंगिओ दढं भणिओ । तं भद्द ! मज्झ पुत्तो पढमो निरुविग्गओ विससु ॥ ६१ ॥ तो सत्थरक्खवाले निरूविरं देवसालनयरम्मि । नीओ समगंचिय दाविया य पडिवत्तिया रम्मा ॥६२॥ ततः । कहकवि तेहि हरियं रायकुमारेहिं देव ! मह हिययं । जह जणणिजणयनयरदेसवासस्स नो सरइ । ६३ ।।
।।६७४ ।।
अत्थि पुण तस्स रन्नो धूया सिरिदेविकुच्छिसंभूया । लक्खणधरी सुरूवा अणुया जयसेणकुमरस्स ||६४ || तुलियतिलोत्तमतेया कलाकलावम्मि सुट्टु पत्तट्ठा | जणमणहरणसुचरिया कलावई सच्चवियनामा || ६५ ॥ तीए अणुरूववरो गवेसिओ सव्वओ न उण लद्धो । चिंताणलेण उज्झति तेण पियरो य भाया य ॥६६॥ अविय । जायंतिय
शङ्खकलावतीनिद
र्शनम्
।। ६७४।।