________________
।।६५५।। ५
समोवाए । मणिमंतोसहिभेयसओ य परओ जहा गाणं ।। ६४ ।। गुणसुंदरीवि मणां गोसे उवसंतवेयणा सृणियं । कुणइ खलंतपडती कंदती गेहकिचाई || ६५|| भणइ य अहं अजोग्गा तुह घरवासस्स सुहय ! निव्वग्गा । जेणेरिसं महंत उवट्ठियं दारुणं दुक्खं || ६६ || तिव्वा सिरम्मि वियणा डज्झइ अंगं हुयासगसियंव । छिजंति व अंताई फुडंति सव्वंगसंधीओ ।। ६७ ।। इय दुहदाहवलित्ता मण्णे पाणे चिरं न धारिस्सं । तं पुण तवेइ अहियं न पूरिया जं तुह महासा ||६८ || मह पावाए कजे सुइरं आयासिओ तुमे अप्पा | मायहियाणुधाविरहरिणाण व न य फलं पत्तं ।। ६९ ।। अन्नं च । काउं परस्स पीडं जं रइयं अप्पणो सुहं पुव्वि । तस्स विवागमणाहा सहामि अइदारुणं मन्ने । ७० ।। दाऊण मए हरियं चंदमलंडं व कस्सई दिनं । भग्गं च वयं पुव्वं हरियं दइयं व कस्सावि ॥ ७१ ॥ । तं दुकडेण तविया एसा उज्झामि तुज्झ गयणग्गे । देहि लहुं कट्ठाई न अन्नहावेर मह दाहो ॥७२॥ इय विविहं विलवंति अकयाहारं सनिंदणपरं च । पेच्छिय पच्छायावी जंपइ विप्पो सनिव्वेयं ॥७३॥ पाणेवि अड्डवेउं किर सुंदरि ! तुहप्पियं करिस्सामि । विहिणो वसेण णवरं जायं तुह एरिसं दुक्खं ॥ ७४ ॥ | ता जइ भणेसि संपइ सार्वात्थ पुरवरं तुमं णेमि । विज्जोसहाइजोगा संभवइ अरोगया तत्थ । ७५ ।। तीए भणियं सुंदर ! न याणिमो किंपि दुखणो भणिहि । कह पत्तिएज भत्ता अइसयईसालुओ सो मे ॥७६॥ एवं ता दुक्खमिणं बीयं पुण दुजणाणमुल्लावा । खारक्खेवंव खए को एयं विसहिउं तरइ ? ॥७७॥ ता परिभावसु सम्मं किंवा अन्नेहिं इय वियारेहिं । इय दुक्खपीडियाए मरणं चिय संपयं सरणं ॥ ७८ ॥ | वेयरुइणावि भणियं दठ्ठे न तरामि तुह दुहमिणं पि । किं पुण उदग्गहुयवहजालावलिकवलणं मुद्धे ! ।। ७९ ।। ता वचसु निस्संकं काह
।।६५५ ।।