SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ उपदेशपदः लसाणं तह विहला मणुयजम्मोबि ।। २५ ।। जह दुलहं कष्पतरुं दठ्ठे मग्गइ वराडियं मूढो । मोक्खफले मणुयत्ते तह महाग्रंथः मूढो मग्गए विसe ||२६|| तो गिन्हह सम्मत्तं पडिवजह संजमं घ्यावज्जं । तप्पह तवं महंतं जइ मग्गह जम्ममरणंतं ||२७|| छूढं संजमकोट्टे ताविजंतं तवग्गिणा धणियं । मुंचउ कम्मकरंकं जीवसुवनं न संदेहो ||२८|| देहो धुवं विणासी तवसंजमसाहणं फलं तस्स । वालइ हुलियं जीवं ता मा धम्मे पमाह ।। २९ । । इय गणिणिमुहमयंका झरियं वयणामयं पयंतीणं । मिच्छत्तविसमसेसं णटुं तासि खणद्वेण ||३०|| तो ताहि सप्पसायं भणियं भयवइ ! न अन्नहा एयं । जं तुमए आइट्ठ किंतु वयं मंदसत्ताओ ||३१|| जओ || उप्पाडिओवि तुम्भेहि अक्कतूलंव एस हेलाए । तवचरभरो अहं भासइ गिरिरायगुरुययरो ||३२|| ता मोहविवडियाणं पडियाण पमायकंदरे णीए । हत्थालम्बस माणं देहि हित्थोचियं धम्मं ॥ ३३॥ | कलिऊण जाग्गयं मग्गसाहणे साहुणी पहाणाए । दिनं तासु विसुद्ध सम्मत्तं निम्ममत्ताए ||३४|| भणियं च जइ न सकह सव्वाणुव्वयगुणव्वए धरिउं । तहवि परपुरिससंगे अकरणनियमं दढं कुणह ॥ ३५ ॥ पावं सयं न कीरइ विणियत्तिज्जइ परोवि पावाए. 1 मइविहवा नयनिउणं अकरणनियमस्सरूवमिगं ||३६|| इत्तो वित्थर जए विमला आचंद्रसूरियं किती । इत्तो कल्याणपरंपरेण पाविजए मुसी ||३७॥ वट्टेति वसे तियसा चितियमेत्ताई सव्वाई | संपति जियाणं एत्तो एत्थेव जम्मम्मि ||३८|| उचियं कुलंगणाणं परलोयसुहावहं च तुम्भेहि । आहट्टमीसह जह मिट्ठ गुरुरोगहरणं च ||३९|| इय जंपिरीहिं हरिसुल्लसंतगत्ताहि ताहि सव्वाहि । गुरुबहुमाणपहाणो पडिनो एस वरनियमो ॥४०॥ पालंतीण य एवं जिणगुरुसकारकरणनिरयाणं । जिणमयसुइरसियाणं सुहेण कालो गओ को ।।६३२ ।। रतिसुन्दचार तम् ।।६३२ ।।
SR No.600269
Book TitleUpdeshpad Mahagranth Satik Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages448
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy