________________
उपदेशपदः लसाणं तह विहला मणुयजम्मोबि ।। २५ ।। जह दुलहं कष्पतरुं दठ्ठे मग्गइ वराडियं मूढो । मोक्खफले मणुयत्ते तह महाग्रंथः मूढो मग्गए विसe ||२६|| तो गिन्हह सम्मत्तं पडिवजह संजमं घ्यावज्जं । तप्पह तवं महंतं जइ मग्गह जम्ममरणंतं ||२७|| छूढं संजमकोट्टे ताविजंतं तवग्गिणा धणियं । मुंचउ कम्मकरंकं जीवसुवनं न संदेहो ||२८|| देहो धुवं विणासी तवसंजमसाहणं फलं तस्स । वालइ हुलियं जीवं ता मा धम्मे पमाह ।। २९ । । इय गणिणिमुहमयंका झरियं वयणामयं पयंतीणं । मिच्छत्तविसमसेसं णटुं तासि खणद्वेण ||३०|| तो ताहि सप्पसायं भणियं भयवइ ! न अन्नहा एयं । जं तुमए आइट्ठ किंतु वयं मंदसत्ताओ ||३१|| जओ || उप्पाडिओवि तुम्भेहि अक्कतूलंव एस हेलाए । तवचरभरो अहं भासइ गिरिरायगुरुययरो ||३२|| ता मोहविवडियाणं पडियाण पमायकंदरे णीए । हत्थालम्बस माणं देहि हित्थोचियं धम्मं ॥ ३३॥ | कलिऊण जाग्गयं मग्गसाहणे साहुणी पहाणाए । दिनं तासु विसुद्ध सम्मत्तं निम्ममत्ताए ||३४|| भणियं च जइ न सकह सव्वाणुव्वयगुणव्वए धरिउं । तहवि परपुरिससंगे अकरणनियमं दढं कुणह ॥ ३५ ॥ पावं सयं न कीरइ विणियत्तिज्जइ परोवि पावाए. 1 मइविहवा नयनिउणं अकरणनियमस्सरूवमिगं ||३६|| इत्तो वित्थर जए विमला आचंद्रसूरियं किती । इत्तो कल्याणपरंपरेण पाविजए मुसी ||३७॥ वट्टेति वसे तियसा चितियमेत्ताई सव्वाई | संपति जियाणं एत्तो एत्थेव जम्मम्मि ||३८|| उचियं कुलंगणाणं परलोयसुहावहं च तुम्भेहि । आहट्टमीसह जह मिट्ठ गुरुरोगहरणं च ||३९|| इय जंपिरीहिं हरिसुल्लसंतगत्ताहि ताहि सव्वाहि । गुरुबहुमाणपहाणो पडिनो एस वरनियमो ॥४०॥ पालंतीण य एवं जिणगुरुसकारकरणनिरयाणं । जिणमयसुइरसियाणं सुहेण कालो गओ को
।।६३२ ।।
रतिसुन्दचार
तम्
।।६३२ ।।