________________
सद्धातिसया दंसण विणिओगा तीए सावगतं च । सुरलोगगमण भागा चवणं जाओ य सेट्ठिसुओ ।।७२३|| तेोढा जणवाओ रूववती धम्मबुद्धि निवरागेो । निवकडगपीतिकारणगाहाए लिहावणं चेव ।। ७२४ ।। पसयच्छ रतिवियवखणि अज्जम भव्वस्स तुह विओयम्मि । सा राई चउजामा जामसहस्सं व वालीणा ।।७२५ ।। भुज्जगह तत्तो देवि चेडिवासपुडयम्मि किल दिट्ठा। कइयवकोवो पउरम्मि पेसणा लिविपरिक्खणया ।।७२६ ।। ।।६३० ।। बहुसो विमरिसियालोयणा य मिलियत्ति तह निवेयणया । इय दोसगारि एसो णायं तुम्ह एयंति ।। ७२७ ।। हिमुद्दा पत्तिग्गह कुरुवसंका जिणागमे पुच्छा । कहणं संवेगं मो चरणं सव्वेसि पव्वज्जा ।।७२८ ।।
तत्र च । अत्थि कलाविकुलड्डुं कइविसरविरायमाणघणसालं । साएयपुरं गिरिकाणणंव सच्छंदराय ||१|| तत्थ य हयगयनाहो उन्नामियकेसरो अइकराला । विष्फुरियपारुसा केसरिव्व नरपारुसी राया ॥२॥ कमला इव कमलकरा तस्स पिया कमलसुंदरी नाम । रइसुंदरी य दुहिया रइव्व रूवेण सुपसिद्धा ||३|| अह बुद्धिरिद्धिस्य संपयाहिं निश्वोवलद्धमाहप्पा | मंतिम हिन्भपुरोहा सति पसिद्धा तहि नयरे ||४|| सिरिदत्त - सुमित्त-सुघोसना मया बहुमया महीपहुणो । रयणायव्व ते उण नियनियमेरं न लंघंति ॥ ५ ॥ तेसि लक्खण - लच्छी - ललियाघरिणीण कुच्छिखाणीसु । उत्पन्नमणग्धेयं कन्नारयणत्तियं अस्थि || ६ || ता बुद्धिरिद्धिगुणपुव्वसुंदरीनामधेयपयडाओ । उवहसिय-सुरबहूओ तिन्निवि लायन्नरूवेहि ||७|| गिण्हंतीण कुलाउ तासि एगत्थ लेहसालाए । रइसुंदरीए सद्धि जाया पीई समगुणाणं ||८|| विउसाण कुलीणाणं धणीण धम्मीण तदियराणं च । पायं तुल्लगुणाणं जायइ जीवाण मित्तत्तं ॥ ९ ॥ नेहनिरंतरयाए ताओ चउरो
उपदेशपदः महाग्रंथः
दृष्टान्तद्वारगाथा:
।। ६३० ।।