________________
महाग्रंथ
उपदेशपदा पउमनाहरायं सपुरं च सपरियणं च सबलं च । लवणोदहि सलिलगयं काहं जइ मं तुम भणसि ।।२६।। कित्तियमेत्ता नागश्रिया
सत्ती तस्स नराहिवपसुस्स, मे काउं । जुत्तं तीए परिक्षणमाणेमि तओ सयं चेव ॥२६२॥ इय हरिवयणायन्नणपरेण उत्तरजन्मसलिलं विहाडिउं तेण । दिण्णा पहा रहाणं छण्हं तो जलहिसलिलस्स ॥२६३॥ मज्झं मज्झेण विईवइत्तु पत्ता पुरि अव
(द्रौपदीच
परितम्)रककं । अग्गुजाणम्मि रहे ठवित्तु विसंतगा जाया ॥२६४।। दारुयनाम.सारहिमह कण्हो सद्दिउं इमं भणइ। गच्छं तुम ।।६०२॥
नगरंतो भणाहि पउमं पुहविपालं ।।९६५।। पाएण पायवीढं हणेत्तु कुंतग्गसंगयं लेहं । उवणेत्तु दोवईए कूवग्गाहा पईवं च ॥२६६॥ छ8ो य वासुदेवो समागओ दोवई समप्पेसु । अन्नह संगामपरो भवसु लहुं नन्नहा मोक्खो ॥२६७। किमिदं तए न नायं जह दुवयसुयाए भाउगो कण्हो। रणकम्मसतिण्हो जस्स नत्थि भुवणेवि कावि समो ॥२६८।। इय सो हरिणा भणिओ घेत्तुं सप्पणयमाणमह चलिओ । तं अमरकंकनयरिं पइ पत्तो रायभवणम्मि ।।२६९।। यजणोचियविणए विहिए भणियं जहेस मह विणओ। मम सामिणो पुण इमो पाएण तदासणं हणइ ॥२७०॥ कुंतग्गेण पणामइ लेहं तो पउमनाहनरवइणा । दंडिकिओ समाणो तमवद्दारेण नीणेइ ॥२७१।। भणइ य पञ्चप्पिणणस्स हेउमेसा मए न आणीया। ता जइ रणेण कज सजो एजामि कहसु तुमं ॥२६२।। परभूमिमागओ सा अहं सभमोए राठिओ बलवं । ॥६०२।। एसो अप्पपरियरो अहमेत्थ पभूयपरिवारो ॥२७३॥ इय चितिय चउरंगाए संगओ रणसहाए सेणाए। गयखंधगओ नयराओ रोसरत्तो स नीसरइ ॥२७४।। हरिणाओ ते पंचवि पंडुसुया भासिया किमिह कजं । ते भासंति जहर्ज अम्हे व इमे व नो हाजा ॥२७५।। णाणाविहेहिं आउहसएहिं संपन्नविहियरहगब्भा । आओहणं पवना सन्नाय खणेण