________________
उपदेशपदः महााग्रंथः
श्रीमती| सोमाहरणप्र०
॥५३८॥
इमो वणिओ । बालिसजणाण वयणं अवगणियं जेण नियकज्जे? ॥६॥ सोमाह समत्थि पुरी विस्सउरी नाम सधणजणकलिया। तत्थ सुविढत्तवित्तो दत्तो नाम इब्भओ आसि ॥६२॥ पुण्णपरिहाणिदोसा कालेण दरिद्दभावमणुपत्तो सययमसंपजं ते मणोरहे सो विचितेइ ॥६३॥ को नाम किल उवाओ स होज जत्तो पुणोवि विभवपहु । होहामि, सुमरियं वयणमप्पणो तेण जणयस्स ॥६४।। जइ पुत्त! कहवि विहो न होज तो निविडमज्झभागम्मि । कट्ट समुगम्मि करंडियाए तुह तंबगमईए ॥६५।। अंतो मए च्चिय कओ निरिक्खणिजोत्थ पट्टओ तुमए । जं तत्थ किंचि भणियं न कहिंचि पयासणिजं तं ॥६६॥ केवलमिहुत्तकजं अइनिउणमणेणऽणुट्ठियव्वं तं । एवं कयम्मि एयम्मि ते सिरी सव्वओ होही ॥६७।। इइ समरियपिउवयणो केणावि अलक्खमाणओ संतो। एगंतम्मि विहाडिय समुग्गयं लेइ तं पढें
॥६८॥ लिहियं च तत्थ दीवे गोयमनामम्मि रयणतिमचारी । सव्वत्थ अत्थि तं किल सुरहीवग्गो तहिं चरइ ।।६९।। | इह देसाओ उक्कुरुडिगाए खत्तमि णीणिए तत्थ । निक्खित्तम्मि पएसे तहिं २ उसिणफासस्स ॥७०॥ लोभेण निसासमए तत्थाइण्णाओ ताओ मुंचंति । गोमयमहुब्भडेणं जलणेणं जालिए तम्मि ॥७१।। रयणाई अणग्घेयाइं हुंति पंचप्पयारवण्णाई । इय नायपट्टयत्थो अह सो एवं विचितेइ ॥७२॥ हियकारिणा परेण वि न बुद्धिमतेण भासियं चलइ । किं पुण पिउणा निउणेण मज्झ एगंतभत्तेण ॥७३।। कजपरमत्थमेवं विणिच्छिउं घोसए नगरमज्झे । बुद्धी ममस्थि विउला विहवा पुण नत्थि कि काहं ।।७४।। एवं पहतियचच्चरदेसेसु भणंतओ भमंता य । खीणविहवोत्ति लोगेण कप्पिओ वाउला एस ॥७५।। निसुयं रखा तन्नगरसामिणा कोउगं तओ जायं । सहाविओ निउत्तो विभवग्गहणम्मि पजंने
।।५३८।।