SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ उपदेशपद महाग्रंथ ।।५३० ।। तथा चारित्री व्यावृत्तविपर्यासतया दुर्गतिपातलक्षणोपद्रवविकलो निर्वृतिपथप्रवृत्तिमान् स्यादिति ॥ ५४७॥ अमुमेवार्थमधिकृत्य ज्ञातानि प्रस्तावयन्नाह ; -- सुव्वंति य गुणठाणगजुत्ताणं एयवइयरम्मि तहा । दाणातिसु गंभीरा आहरणा हंत समयम्मि || ५४८ || श्रूयन्ते चाकर्ण्यन्ते एव गुणस्थानकयुक्तानां परिणतगुणविशेषाणां जीवानामेतद्व्यतिकरे व्रतप्रस्तावे, तथेति समुच्चये, 'दाणाइसु' त्ति व्रतानां दाने आदिशब्दाददाने च गंभीराणि कुशाग्रीयमतिगम्यानि आहरणानि दृष्टान्ताः हन्तेति कोमलामन्त्रणे, समये सिद्धान्ते निरूपितानि ।। ५४८ || आहरणसंग्रहमेव तावदाह; - सिरिउर सिरिमइसेामाऽणुव्वयपरिपालणाए णयणिउणं । कुसलाणुबंधजुत्ता णिद्दिट्ठा पुव्वसूरीहि ॥ ५४९ ॥ श्रीपुरे नगरे श्रीमतीसेामे श्रेष्ठिपुरोहितपुत्र्यौ अणुव्रतपरिपालनायां प्रकृतयां नयनिपुणं निपुणनीतिपरिगतं यथा भवति कुशलानुबन्धयुक्ते उत्तरोत्तर कल्याणानुगमसमन्विते निद्दिष्टे प्ररूपिते पूर्व्वसूरिभिरिति । । ५४९।। एनामेव गाथामेकोनपञ्चाशता गाथाभिर्व्याचष्टे ; सिरिउरणगरे णंदणधूया णामेण सिरिमई सड्डी । सामा य तीए सहिया पुरोहियसुयत्ति संजाया ।। ५५० ॥ १ ॥ काले पीइवुड्डी धम्मविचारम्मि तीए संबोहि । वयगहणेच्छ परिच्छा झुंटणवणिएण दिट्ठतो ॥५५१।२।। अंगतिया धणसेठ्ठी सामिउरे संखसेट्ठि दढपीई । तीए वुड्ढिणिमित्तं अजायवचाण तह दणं ।। ५५२।।३।। अणुव्रतपालनोदहर भावना ॥५३०॥
SR No.600269
Book TitleUpdeshpad Mahagranth Satik Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages448
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy