________________
शिनम्
पिदेशपदःताए मंदिरे चेडिया जाया ॥१२७॥ पइदिवसं वृत्तंतं अहप्पणो तस्स सा परिकहेइ । जह अभयाए न खामं नोओ श्रीसुदर्शनमहाग्रंथः विहियायराएवि ॥१२८।।
श्रेष्ठिनिदसोवि महप्पा कइयावि विहरमाणो गओ पुरे तम्मि। दिट्रो तीए गायरचरियं सणियं परिभमंतो ॥१२९।।
कहिओ गणियाए जहा एसा सेट्ठी सुदंसणी जत्तो । मम सामिणीए पत्तो वृत्तंतो मरणपजंतो ॥१३०॥ नियसोह1५१८।। ग्गस्स असज्झमेकिंची अपेच्छामाणा सा । कोऊहलाउला तस्स खेाभकामा भणइ चेडि ।।१३१॥ एस हले!
विस्सासिय तहा २ तं कुणेसु जह मज्झ । पविसह गिहम्मि तत्तो जं जोग्गं तं करिस्सामि ।।१३२।। तत्तो पणामपुवं भणिओ तीए इमस्स गेहस्स । नियचरणफंसणेणं कुणसु पवित्ते बहुपएसे ।।१३३।। गिण्हसु भत्तं पाणं च एत्थ मुणिलोगजोगमेयं च । अइसरलमणो महिलामणाई कुडिलाइं अमुणंतो ।।१३४॥ पत्तो गिहम्मि तीए ठइयं दारं विचित्तसालाए । णेऊण भणइ गणिया कि सुभग ! वयं पवन्नो सि? ॥१३५।। भुंज ताव विसए मणोहरे, कुण पसायमिह ठासु मंदिरे । तुज्झ मज्झ मणुरूवजोवणं, मा कुणेस् मम पणयखंडणं ॥१३६।। णत्थि जम्मफल मन्नमुज्जलं, वजिऊण रइसोक्खमग्गलं । ता परूढपणयं तुम मम, किं न मनसि सुरंगणासमं! ॥१३७।। दिमत्थमवहाय खिजसे, ॥५१८।।
किं परत्थ अहवा न लजसे ! । सववंछियपयत्थकारयं, मं मुयंतु विलसंतहारयं ॥१३८॥ किंच दुक्कारवएवि सेविए, X ४ एयमेय फलमेत्थ पाविए । अत्तणो कुणइ को कयत्थणं, अणुसरंत पग्लोयपत्थणं? ॥१३९। सेविएसु विसएसु अत्थि मे,
चितियं जह वयम्मि एत्थिमे। उग्गरूवतव चरणकारया, होमु दोवि दुग्गइनिवारया ।।१४०।।