________________
१५ १७।। ५४
रिसा नराहिवनिउत्ता । तस्साणुकूलभावं तं तं पडिवज्जए सव्वं ॥ ११३ ।। तो ते अदिट्ठपुव्वं अस्सुयपुव्वं च वइयरं सव्वं । भीया कहंति रन्नो देव ! न जाग्गो इमाए इमो ।। ११४ || हीलाए धुवं पुरिसंतरं तु एसा अउव्वयं किंचि । सं यम्मि एयम्मि सव्वपलओ फुडं हाही ॥। ११५ ।। णूणमसञ्जण चरियाइ मज्झ देवीइ अलियगो एस। आरोविओ कलंको ता खमणिजेोत्ति वितित्ता ॥ ११६ ॥ चउरंगबलसमेओ णागरगजणाणुगम्ममाणपहा । दहिवाहणो तयं तम्मि अप्पणा विणयपणयसिरो ।। ११७ । पत्तो नियम्मि जयकुंजरम्मि आरोविडं नयरमज्झे । जा आणिञ्जइ एसाता उच्छलिया जणसलाहा ।।११८ || निम्महियखी रसायर फेणुज्जलसीलसालिचरियस्स । कत्तो एसो सुविणंतरेवि तुह लग्गइ कलंको ? ॥ ११९ ॥
अजवि सीलस्स फलं दोसइ एयारिसम्मि वसणम्मि । सव्वंगनिबुड्डावि हु जमुत्तरंती महासत्ता ।। १२० ।। उज्जालियं नियकुलं कित्ती देसतरेंसु संठविया । उग्घाडिओ य सजणमग्गों एवं तए अज || १२१|| एमाइयाई सजणजण वयणाई वुचमाणा । निसुणता संपत्तो कुसुमेहिं विकिजमाणसिरो । १२२ ।। रायभवणम्मि पत्तो विन्नत्तो नरवई जहा सामि ! | मं अणुमन्नसु काउं सामन्नं जम्मणो अहयं ॥ १२३ ॥ दहिवाहणेण तह बंधवेहि सयलेण नयरलोएण । पडिवञ्जं तावि वयं लद्धावसरोपवन्ना सा ।। १२४ । । सावि य अभया देवी अइनिठुरं हिययचेट्ठियवसाओ । उप्पन्नतिव्वलज्जा गइमन्नमपस्समाणी य ।। १२५ ।। केणावि अनअंती उवंधिय पाणहाणिमायरइ । जाया य वणयरी कुसुमणयरपरिसरमसाणम्मि || १२६ ॥ सावि य पंडियधाई तत्तो निस्सारिया इहागंतुं । गणियाएं देवद
।।५१७।।