________________
उपदेशपदः - सणगुणाइरयणिड्डिसंपन्न ||१२|| सील सुरसिंधु निग्ग महिमायलो निलो पन्नाए । जिणसमय भणियसमणावासयजण. महाग्रंथः जोग्गचरियरओ ।।१३।। देवीए कमलसेनाए तेण सद्धि महापबंधेण । गंधग्गहणाईओ संलग्गो सव्वववहारो ।।१४।। ववहारसमुचिए किजंतेसु य अहोवयारेसु । लग्गम्मिसिट्ठिजणसमुचियम्मि गेहे पभूयम्मि ॥ १५॥ तस्स अइचोक्खयाए अक्खित्तमणों पइक्खणं वग्गो । चेंडीण तम्मि देवीबहुमाणपसाहगो जाओ ||१६|| अह अन्नया कयाई दिट्ठो ।। ५०६ ।। देवीए सा सयं चेव । जाया तक्खणओ रागपरवसा सा विविते ||१७|| धन्नाओ ताओ जाओ रामाओ एयदंसणसुहाए । सिचंति समुग्गयहरिसपुलयपरिकलियदेहाओ ।। १८ ।। जाओ पुण सप्पणयं संभासपहं इमेण उवणीया । ताओ धण्णयराओ कमलदलच्छीण मज्झम्मी ||१९|| ताओ धन्नतमाओ सब्वगालिंगणेण रयणोसु । जाओ सरयनिसाकरकरगोरासुं रमिति ॥ २० ॥ मज्झमहण्णाए पुणो दंसणमेत्तंपि णो जहण्णाइ । जायमिमस्स नियरूवचंगिमाविजियमयणस्स ।।२१।। तो सा चंदालोएवि ससयणे सिसिरनीरसंगे य । अंतोज लियमणेाभवजलणा णो निव्वुई लहइ : | २२ ॥ गत्तो कुललज्जा अलंघणिज्जा हिमाचल सिहव्व । अण्णत्तो पलयाणलतुल्लो मयणाणली जलइ ||२३|| ता लोगाहाणमिणं संजायं जह खरोरुनहरालो । एगतो सद्गुलो अन्नत्तो दोत्तडी विडा || २४| ता कि कुणमाणाए कल्लाणं होहिइति चितंती । अइपोढरागवसगा तं पइ पेसेइ सा चेडिं ॥ २५ ॥ भणिओ तीए मम सुहयचक्कचूडामणिम्मि देवीए । पीई परमा जाया दंसणदिवसा भवंतम्मि ||२६|| मुणियाभिप्पाएणं अइदढवरसीलकवयजुत्तेणं । भणियमिमेण सिणेहो जइ सञ्चं चिय तओ कुणइ ||२७|| धम्मं जिणपण्णत्तं एवं सफलो कओ हवइ एसो । जो पुणकामसिणेहो सो सपरेसि नरहेऊ ॥ २८ ॥
चतुर्थोदाहरणम् -
॥५०६ ।।