SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ भगवन्मीलको प्रयम् । दुष्प्रापोऽद्य मयाऽप्रापि त्रिवेणीसङ्गमो यथा ॥ १९ ॥ तदिदं पायसं मेऽद्य 'समादाय दयानिधे ! । दरिद्रं दुःस्थितं दीनं स्वामिन्ननुगृहाण माम् ॥ २०॥ गुणानां पात्रमेषोऽथ मुनिः मरीधन्यकथानकम्। पात्रमधारयत्। धन्यंमन्योऽर्भकः सोऽपि परमानं ददौ मुदा॥२१॥ मनुष्यायुर्बबन्धाग्यं तदासौ पात्रदानत: । पुनर्मात्रा प्रदत्तं च बुभुजे भूरिपायसम् ॥ २२॥ सायमन्वेषयन् वत्सरूपाण्येष पुरादहिः । महर्षि प्रेक्ष्य तं हन्त्रित्वोपाविक्षदग्रतः ॥ २३ ॥ तत्पाद्ये परया प्रीत्या शृण्वानो धर्मदेशनाम् । मृत्वा विसूचिकादोपात्तत्रैव नगरेऽथ सः॥२४॥ अनसाराभिधः श्रेष्ठी तत्रास्ति वणिजां वरः। पतिव्रता गुणैर्युक्ता तस्य शीलवती प्रिया॥२५॥ तयोः पुत्रत्रयं जज्ञे धनदताभिधोऽग्रजः । द्वितीयो धनदेवश्च धनचन्द्रस्तृतीयकः ॥ २६ ॥ विनयादिगुणैः. पूर्णास्तेषां पल्यः क्रमादिमाः । धन्यश्रीर्धनदेवी च धनचन्द्राभिधाऽपरा ॥ २७ ॥ शीलवत्याः सुतत्वेन तुर्यः समुदपयत । ततः प्रभृत्यसौ श्रेष्ठी धनेन ववृधेऽधिकम् ॥२८॥ प्रशस्तेऽह्निसुतो जज्ञे सर्वलक्षणसंयुतः । निधीयमाने तन्नाले निस्ससार निधिर्महान् ॥ २९ ॥ धन्यो धन्योऽयमेवैको धनेन सह योऽजनि । इत्याचख्यो जनः सर्वोऽप्यायातो जननोत्सवे ॥३०॥ ततोऽस्य धन्य इत्याख्या चक्रे पित्रा प्रमोदतः । सुखेन ववृधे सोऽथ साधैं पित्रोर्मनोरथैः ॥ ३१ ॥ समये च कलाचार्याद्ग्राहितः सकला: कलाः।। ॥शा .
SR No.600266
Book TitleJain Katha Sangraha Part 05
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages270
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy