SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ कथासंग्रहः ॥श्रीदेवकुमार चरित्रम् ॥ ॥८॥ यथास्थितम् । घटयेचस्तं कुशलं, मन्येऽथ घटयाम्यहम् ॥१॥अपरेषां घटयतां न सा घाटे समागता। स देशान्तरसूत्री तु घटयामास तामिमाम् ॥ २॥ तस्यापि हि घटयत: समता किशिदागता। अभद पुणाक्षरन्यायात्सा विधेरपि कुर्वतः ॥ ३ ॥ आकण्यति स पप्रच्छ, तस्यां वेश्यां तु रागवान् । ते प्राहुन तिरेऽस्ति गतस्तैः सह तत्र सः ॥ ८४ ॥ निण्याय सेवधिमिवं तमागच्छन्तमन्तिकात् । भक्का सहकाभिमुखं प्रेषितप्रेष्यका जना॥ ८५ ॥ दह्यमानाऽगुरी पुष्पगृहमुक्तावलिनि । स्थितां वासगृहे चित्रविचित्रे मणिकुट्टिमे ॥ ८६ ॥ प्रेङ्खाशय्यां समारूडां करे कलितदर्पणाम् । रूपं निरूपयन्ती स्वां सुतां सौभाग्यमझारीम् ॥ ७॥ दूराद्विधापयासकेऽभ्युत्थानं सा ससम्भ्रमम् । अदादभ्युक्षणं रत्नमयभूधारधारया ॥८॥॥ चतुर्भिःकलापकम् ॥ तत्प्रदत्ताऽऽसने सोऽथ, विसृज्य स्वसुहज्जनम् । निविटो बहुमानेन, मानपूरितमानसः ।। ८९॥ ततश्च स्वागतप्रश्नपूर्वमक्का पटून्यधात् । चाटूनि तं रखायितुं, पटुः कपटनाटके ॥ १०॥ अद्य जातानि नेत्राणि, कृतकृत्यानि सुंदर ! । पुण्यैरगण्यातं यद्दर्शनं दुःखकर्षणम्॥११॥ कृतार्थ चाय भवनं त्वत्पादाम्बुजपावनम् । अद्य सौभाग्यमञ्जर्या, जयपत्रमवाप्यतः ॥१२॥पृण्वन्निति वचस्तस्या वेश्यां पश्यंच तत्सुताम् । सत्यं मित्रवचो मेने, स्वर्गस्थं स्वं च दत्तजः ॥९॥दासीनामनुदासीनादेशमका ततो ददौ । युष्माभिर्मजनं देवकुमारः कार्यतामिति ॥ ९४॥तं ॥८॥
SR No.600266
Book TitleJain Katha Sangraha Part 05
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages270
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy