SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः ॥श्रीदेवकुमार चरित्रम् ॥ ॥७॥ ॥ सोऽन्यदा कारिते राज्ञा रम्ये रत्नर्विनिर्मिते । गतो देवकुले मित्रैस्तैः सुदुर्ललितैः समम् ॥ ६८॥ स - स्वर्णतोरणाभ्यणे, तत्रैकां शालिभञ्जिकाम् । हसन्तीमिव जल्पन्तीमिवैक्षत मणीमयीम् ॥ ६९ ॥ द्रष्टुं लग्नस्तदङ्गानि, स निमेषविवर्जितः। कीलितस्तम्भिताऽऽ-लेख्यलिखिताङ्ग इवोर्ध्वगः ॥ ७० ॥ पञ्चेषुणेषुभिर्विद्ध इव भूम्यां स निश्चलः । उवाच तत्र लावण्यं, मयाऽपायि चिरं दृशाम् ॥ ७१ ।। वदाधुना कृतार्थत्वं यथा श्रवणयोर्भवेत् । अथवा न क्षमा वक्तुं, नार्यः प्रथमसङ्गमे ?॥७२॥ तथाऽपि हि त्वयात्मा मे, ऋजुदृष्ट्या समर्पितः। न वीक्ष्योऽहं कटाक्षैस्तु भवत्या मर्मवेधिभिः ।। ७३ ॥ वदन्निति हसित्वा स मित्ररूचे भवानिदम् । वक्ति कस्याः पुरो रत्नमयी पञ्चालिका ह्यसौ॥ ७४ ।। तदप्रत्ययतः स्पृष्ट्वा, तां पानमिताननः । स तस्थौ गदितं मित्रै विषादं कुरु मित्र ! मा॥ ७५ ॥ यदीयप्रतिरूपेण, शिल्पिना घटितासको । तामेव दर्शयामस्ते, किमस्यामादरस्तत: ? ॥ ७६ ॥ स प्राह प्राग् ग्रहेणेव, रागेणाहं विडम्बितः । सुहृदोऽपि हि यूयं च, विप्रतारयताधुना ॥ ७७ ॥ अथो बहुविधान् कृत्वा, शपथांस्तं बभाषिरे । अस्या यथाभूदुत्पत्तिस्तथा त्वं मसृणा शृणु ॥ ७८ ॥ कियतामपि वर्षाणां, परतोऽत्र समागतः । दूरदेशान्तरात्सूत्रधारो विज्ञानगर्वितः ॥ ७९ ॥ स च सौभाग्यमञ्जर्या, वेश्याया रूपनिर्मिती । सिंहद्वारे नरेन्द्रस्य, चक्रे पत्रावलम्बनम् ॥ ८०॥ कोऽपि सौभाग्यमञ्जर्याः प्रतिरूपं walaaaaaadmi HMMMARRRRRE ॥७॥
SR No.600266
Book TitleJain Katha Sangraha Part 05
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages270
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy