________________
श्रीजैन
कथासंग्रहः
॥१॥
॥ अर्हम् ॥
श्री शंखेश्वर पार्श्वनाथाय नमः ।
॥ श्री प्रेम-भुवनभानु-पद्म- हेमचंद्र - सद्गुरुभ्यो नमः ॥
ज्ञानसागरसूरिविरचिता
रत्नचूडकथा
स्वस्तिश्रीसौख्यस्रष्टारं सारं संसारपारदम् । दानधर्म्म प्रवक्ष्यामि नत्वा श्रीज्ञातनन्दनम् ॥ १ ॥ शीलादिधारको ह्येकस्तरतीह भवोदधिम् ॥ दानाद् दाता ग्रहीता च दानधर्म्मस्ततोऽधिकः ॥ २ ॥ दानेन विपदो दूरे संपदः स्युः पदे पदे । परोऽपि मित्रतां याति विषमं समतां तथा ।। ३ ।। कीर्त्तिर्महत्त्वमानन्दो दानाद् भवति निश्चितम् ।। रत्नचूडकुमारस्येवेह वश्यं जगत् तथा ।। ४ ।। तथाहिअस्त्यत्र भरतक्षेत्रे मध्यखण्डविभूषणम् । समुद्रतीरगा ख्याता पुरी तामलिनी वरा ॥ ५ ॥ उत्तुङ्गा विबुधाधारा बहुधा वसुधोज्ज्वलाः । प्रासादा यत्र विद्यन्ते सतामिव मनोरथाः ॥ ६ ॥ कमलामोदसाराणि सुवृत्तकलितानि च । यस्यां हर्म्याणि भान्त्युच्चैः सक्षीराणि सरांसि च ॥ ७ ॥ राजते विपणिश्रेणि:
रत्नचूडकथा
॥१॥