________________
श्रीजैन कथासंग्रहः
॥१॥
米米米米米
॥ अर्हम् ॥
श्री शंखेश्वर पार्श्वनाथाय नम : ।
॥ श्री प्रेम भुवनभानु-पद्म- हेमचंद्र सद्गुरुभ्यो नमः ॥
॥ श्रीविष्णुकुमारमुनिचरित्रं ॥
( कर्त्ता श्रीशुभशीलगणी)
प्रभावनां जिनाधीश- मते कुर्वन् जनोऽनिशं ॥ विष्णुकुमारवन्मुक्ति-सौख्यमाप्नोति हेलया ॥१ ॥ अस्मिन्नेव जम्बूद्वीपे भारते क्षेत्रे श्रीमुनिसुव्रतस्वामिनि तीर्थंकरे विजयमाने गजपुराभिधे नगरे ईक्ष्वाकुवंशावतंसः पद्मोत्तराभिधो राजा राज्यं करोति स्म । स च जैनधर्मधुरन्धरो नित्यं प्रायो धर्मध्यानेन निजसमयं निर्गमयति । तस्य राज्ञो ज्वालादेव्यभिधा राज्ञी बभूव । तस्या राज्ञ्याः कुक्षितः शुभस्वप्नसूचितः. प्रथमो विष्णुकुमाराभिधः पुत्रोऽभूत् ततस्तस्याः पुनः कियत्कालानन्तरं चतुर्दशमहास्वप्नसूचितो द्वितीयः पुत्रोऽभूत् । राज्ञा च महोत्सवपुरस्सरं तस्य महापद्म इत्यभिधानं कृतं । ततः क्रमेण बाल्यभावमुल्लंघ्य
SECURE
श्रीविष्णुकुमार मुनिचरित्रं ॥
॥१॥