SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः ॥१॥ 米米米米米 ॥ अर्हम् ॥ श्री शंखेश्वर पार्श्वनाथाय नम : । ॥ श्री प्रेम भुवनभानु-पद्म- हेमचंद्र सद्गुरुभ्यो नमः ॥ ॥ श्रीविष्णुकुमारमुनिचरित्रं ॥ ( कर्त्ता श्रीशुभशीलगणी) प्रभावनां जिनाधीश- मते कुर्वन् जनोऽनिशं ॥ विष्णुकुमारवन्मुक्ति-सौख्यमाप्नोति हेलया ॥१ ॥ अस्मिन्नेव जम्बूद्वीपे भारते क्षेत्रे श्रीमुनिसुव्रतस्वामिनि तीर्थंकरे विजयमाने गजपुराभिधे नगरे ईक्ष्वाकुवंशावतंसः पद्मोत्तराभिधो राजा राज्यं करोति स्म । स च जैनधर्मधुरन्धरो नित्यं प्रायो धर्मध्यानेन निजसमयं निर्गमयति । तस्य राज्ञो ज्वालादेव्यभिधा राज्ञी बभूव । तस्या राज्ञ्याः कुक्षितः शुभस्वप्नसूचितः. प्रथमो विष्णुकुमाराभिधः पुत्रोऽभूत् ततस्तस्याः पुनः कियत्कालानन्तरं चतुर्दशमहास्वप्नसूचितो द्वितीयः पुत्रोऽभूत् । राज्ञा च महोत्सवपुरस्सरं तस्य महापद्म इत्यभिधानं कृतं । ततः क्रमेण बाल्यभावमुल्लंघ्य SECURE श्रीविष्णुकुमार मुनिचरित्रं ॥ ॥१॥
SR No.600266
Book TitleJain Katha Sangraha Part 05
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages270
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy