SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ 'श्रीयकमुनि चरित्रं। कथासंग्रहः प्रवृत्ता। श्रीगुरुभिरपि सभायामेवंविध उपदेशो दत्तो, यथाअष्टम्यादितिथिषु तपः कुर्वाणाः शुभभावपरा जनाः स्वर्गसुखान्यनुभूय प्रान्ते मुक्तिसुखभाजो भवन्ति, यतस्तप एव निकाचितकर्मणामपिच्छेदकमुच्यते, यतः-यद् दूरं यद दुराराध्यं । यच्च दूरे व्यवस्थितं। तत्सर्व तपसा साभ्यं । तपो हिदुरतिक्रमं ॥१॥ पोरिसी चउत्थ छठे। काउं कम्मं खवंति जं मुणिणो॥ तं नो नारइजीवा। वाससयसहस्सलोहि ॥शा इत्युपदेशं निशम्य सा यक्षा साव्यपि विशेषतस्तपस्तप्त्वा क्रमात्स्वर्ग गता। एवं स शुभभावपरायणः श्रीयकमुनिः स्वल्पेनापि तपसा शुभगतिभाग जातः, इति विचार्य भव्यैः सत्तपसि आदरो विधेयः। ॥ इति श्रीयकमुनिचरित्रं समाप्तं ॥ श्रीरस्तु । ॥११॥ ॥११॥
SR No.600266
Book TitleJain Katha Sangraha Part 05
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages270
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy