________________
कथाचतुष्टयी।
श्रीजैन कथासंग्रहः
अर्हम्। श्री शंखेश्वर पार्श्वनाथाय नमः। श्री प्रेम-भुवनभानु-पद-हेमचंद्र सदुरुभ्यो नमः ।
श्रीमावदेवसूरिविरचिता विनय-विवेक-सुसङ्ग-सत्त्वोपरिकथाचतुष्टयी।
॥१॥
तं नमामि जिनं वीरं, यदुत्था त्रिपदी नदी। माधरगुरुं प्राप्य, विश्वं व्यापाऽस्तकल्मषा॥१॥ नमोऽस्तु गुरुचन्द्राय, यत्करस्पृष्टमूर्धनि । आविर्भवति भव्येऽश्मन्यपि वाक्यसुधारसः ॥२॥ गुरूणां विनतै व्यं, कर्तव्या साधुसङ्गतिः । सविवेकं मनो धार्य, न त्याज्यं सत्त्वमुत्तमम् ॥३॥ विनयश्च विवेकश्च सुसङ्गश्च सुसत्त्वता। लौकिका अप्यमी श्लाघ्या, गुणा लोकोत्तरास्त्वलम्॥४॥ भूषणानीव
॥२॥