________________
श्रीजैन
श्री मोहजीतचरित्रम्
कथासंग्रहः
॥२॥
अस्ति काचिजम्बुद्वीपे भरतक्षेत्रे कम्बुदेशे, अलकापुरी नाम नगरी । यस्या बहिः सघनतरूणामनेकफलपुष्पारामा अत्युनततोरणपताकादियुक्तजिनमन्दिराणि च विराजन्ते । देववान्छितस्वजन्मकासा अनेकविद्यादिसद्गुणाबश्रावको - पेताऽऽसीत् ॥ तन्नगर्यधीश: सकलकलाप्रौढोग्नेकराजमण्डलीमण्डित: समस्तराजनीतिसमन्वितः महासम्यग्दृष्टिः परमधार्मिकः पुनः पंचगुणयुक्तः। पाने त्यागी गुणे रागी भोगी परिजनैः सह । शास्त्रे बोद्धारणे योद्धा पुरुषः पञ्चलक्षणः॥ १॥ इत्यादिनीतिशास्त्रोक्तगुणालकृतः मोहजीतराजा राज्यं करोति स्म । तस्य पट्टराज्ञी शीलालंकारविभूषिता सुरूपा चन्द्रवदना मनोज्ञा चतुःषष्टि कलापारगामिनी सम्यक्त्वादिगुणसंपन्ना पुनः । अनुकूला सदा तुष्टा दक्षासाम्वीविचक्षणा। एभिरेवगुणैर्युक्ता श्रीरिव स्त्री न संशयः॥१॥ इति सल्लक्षणसंपन्ना मोहम्वान्तविनाशिका नाम्नी राज्ञी बभूव । तौ दम्पती देवार्चनगुरुसेवनादिसत्कृत्येषु लीनी स्वकालं निन्य तुः । ताभ्यामेव भूर्भूषिता गरायते स्म यतः।
देवान् पूजयतो दयां विदधतः सत्यं वचो जल्पतः। सद्धिः संगमनुज्झतो वितरतो दानं मदं. मुखतः॥ यस्येत्वं पुरुषस्य यान्ति दिवसा: तस्येव मन्यामहे । श्लाघ्यं जन्म च जीवितं च सफलं तेनैव भूर्भूषिता॥१॥
॥२॥