SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः ॥श्रीनंदीषण मुनिचरित्रं ॥ ॥१०॥ चरणनखपर्यतं तमत्यन्तं कुरूपं दृष्या स्वजना अपि तत्यजुः, एवं निराधारो दुःखाम्भोधी निमग्नः स ग्रामान्तरे निजमातुलगृहे गत्वा पशुसमूहाथै चारिपानीयाऽऽनयनादि सर्वमपि गृहकार्य करोति स्म, एवं तं निजभागिनेयं विनयपरं गृहकार्य कुर्वन्तं च विज्ञाय संतुष्टो मातुलस्तं जगी, हे वत्स ! त्वं खेदं मा कुरुष्व, मम सप्त कन्यकाः सन्ति, ताभ्य एकां कन्यां त्वया सह परिणाययिष्यामि. इति मातुलवचनं निशम्य स कुरूपो नंदिवेणो हृष्टः सन् सोत्साहं तस्य गृहकर्माणि सविशेष करोति स्म, एवं क्रमेण मातुलं संतोषयन् स यौवनं प्राप्तः, अथ तस्य नंदिषेणस्य परिणायनस्वरूपगर्भितं मातापित्रोश्चेष्टितं विज्ञाय प्रथमकन्या निजतातं प्रति जगौ भो तात ! यदि त्वं मदीयं विवाहमनेन कुरूपेण नंदिषेणेन सह करिष्यसि तदाऽहं दुःखीभूतात्माघातं विधास्ये; तवृत्तान्तं निशम्य व्याकुलीभूतं चिन्तापरं च नंदिषेणं विज्ञाय मातुलोऽवदत्, भो नंदिषेण! त्वं विषादं मा कुरु, अहं द्वितीयां कन्यां तुभ्यं दास्यामि, परं सा द्वितीया कन्यापितं वृत्तान्तं विज्ञाय निजतातं प्रथमपुत्रीवज्जगी; एवमन्याभिः सर्वाभिः कन्याभिरपि प्रतिषिद्धः, स नंदिषेणोऽतीव विषादं संप्राप्तः; एवं तं विषण्णं विज्ञाय मातुलोऽवदत्, अन्यस्य कस्याऽपि पुत्री ॥१०॥
SR No.600264
Book TitleJain Katha Sangraha Part 03
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy