________________
श्रीजैन कथासंग्रहः
सुव्रतऋषि कथानकम्।
॥१०॥
POLPADAPALPAPADODADAPOPOpGDgD GODODODODOOdddddodododododo
॥१३॥ तो पप्माए गुरुणो, पासंमि य पोसहं च पारिता । सुयभत्तीयफलेणं, पूर्यति तहा सुकयपुन्ना ॥ १४ ॥ अह अन्नया कयाइ, चोरा जाणंति लोयवयणेणं । मूणं सव्वकुडुंबस्स, पोसहसंजुत्तया सव्वे ॥९५॥ तम्मि रत्तिमि चोरा, धाडी काउण सगिहमणुपत्ता। गिहमज्झ अंधयारे, उज्जोयं कुणंति सव्वेवि ॥९६ ॥ तो सुकुटुंबेणं चिय, काउसम्गो को समाहिपरो। अग्गीजीवाणमिणं, अभयं दाणं कयं रम्म ॥ ९७ ॥ गिहमज्झे चोरावि हु, पासंति सुवन्नरुप्यपमुहं च । गिण्हंति जाव तइया, सासणदेवीहिं ते गहिया॥९८॥ ते चित्तमणुय सरिसा, लेप्पमया थंभिया ठिआ तत्थ । सुकुडुंबोअ सिट्ठी, काउसग्गं न भंजेइ ॥ १९॥ जाए पभायसमये, सुकुडुबो गओ य धम्मसालाए। गुरवो न संति तइया, ठवणारियस्स पासंमि॥१००॥ पोसहं पारियत्ता यं, नाणाइयं च पूयणं । किच्चा नियगेहमावन्नो, ते चोरा तत्थ पासइ ॥१०१॥ तो लोएणं रनो, कहियं चोराणऽऽगमणं सिट्टीगिहे। अह रायपुरिसेणं, तलायरा तत्व संपत्ता ॥ १०२॥ तइया सिट्ठीवरेणं, मणमि एयं च पत्थियं कयं । जा चोराऽऽमोयणा, मयाय कायव्वा नियमेणं॥१०३॥ ताव तलारेणं चिय, चोराणं बधणं समाइटें । सिट्ठी चिंतई एयं, चोराणं दुःखं मा होसु ॥ १०४ ॥ सासणदेवीय तओ, तलायरा थंभिया य तक्कालं । तं सुणिउणं राया, स परियरो आगओ गेहे ॥१०५॥ सुव्वयसिट्ठीइ तओ, पवरं वत्थंति तस्स ठोइत्ता। विन्नत्तो नरनाहो समीहियं ,
PAPADODOPALPAPALPAPAPADADAPAND GODO.DODOGODD/Ddiodadododododo
॥१०॥