________________
श्रीजैन कथासंग्रहः
॥अर्हम् ॥ श्री शंखेश्वर पार्श्वनाथाय नमः। श्री प्रेम-भुवनभानु-पग-हेमचंद्र सद्गुरुभ्यो नमः ।
श्रीचम्पकमाला
श्रीमद्भावविजयगणिविरचिता चम्पकमालाकथा।
___ॐ नमो विश्वविख्यातकीर्तये स्फारमूर्तये। श्रीशलेश्वरपार्वाय, त्रैलोक्याह्वादकारिणे ॥१॥ यो बाल्ये सुरचाणूरं, विजिग्येऽरिष्टनाशकृत् । यशोदयाऽऽश्रितं वन्दे, तं वीरं पुरुषोत्तमम् ॥ २॥ ऐन्द्रीदिगिव मार्तण्डं, या बोधं जनयत्यलम् । तां शारदां श्रये नावमिव शास्त्राब्धिपारदाम् ॥ ३॥ स्वगुरून् सज्जनांश्चैव, वन्दे विश्वोपकारकान् । दुर्वृत्तमपि ये सूक्त्या, नयन्ति श्रेष्ठवृत्तताम् ॥ ४॥ शिष्टाचारं विधायेति, शीलमाहात्म्यमञ्जुलाम् । कथां चम्पकमालाया, यथा दृष्टां तनोम्यहम् ॥५॥ सर्वजन्तूपकारित्वात्, प्रधानमिति पारगैः । दानं चतुर्विधे धर्म, यद्यप्यादौ निवेशितम् ॥ ६॥शीलमेव तथाऽप्याप्तः, सुदुष्पालमुदीरितम् । तैर्यदस्यैव रक्षार्थ, स्थापिता नवगुप्तयः ॥७॥ चारित्रवपुषः
॥१॥